This page has been fully proofread once and needs a second look.

१९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२७९
 
हे विमोभो, विनात्वत्त्वत्तो विना इह त्रिजगति कस्य राजशिरोमणित्वम् । 'राजा भूपे

शशाङ्के च' इति मङ्गःखः । राजा चन्द्रः कलारूपः शिरोमणिर्यस्य स तस्य भावस्तत्त्वं क

स्यान्यस्यास्ति । तवैव नान्यस्येत्यर्थः । अथ च राज्ञां मध्ये शिरोमणिः सार्वभौमस्तद्भा-

वश्वासौ । द्वावपि विशेषणैर्विशिष्टि-तव किंभूतस्य दाने दानविषये उपमन्युदान-

विषये नदीनं नदीनामिनः प्रभुः समुद्रः क्षीरोदस्तं सहर्षं सानन्दं कृत्वोपकल्पयतः संक-

ल्पयतः । तथा गां वृषभम् । गोशब्दः पुंसि वृषभवाचकः । तमाक्रम्याधिरुत्ह्यानुपमाम-

नन्यसदृशीं गतिमास्थितस्याश्रितस्य तथा नागेन्द्रैर्वासुक्यादिभिः संभृतानि महान्ति

कटकानि कङ्कणानि यस्य स तथा सार्वभौमपक्षे दानेन वितरणेन दीनं दीनजनं सहर्षे
षं
सप्रमोदमुपकल्पयतः कुर्वतः । तथा गां भूमिं सद्वीपामाक्रम्यानुपमां गतिं शक्तिमास्थि-

तस्याश्रितस्य तथा नागेन्द्रैः करिपुंगवैः संभृतं पूरितं महत्कटकं सैन्यं यस्य स तादृ-

शस्य । शब्दश्लेषोऽलंकारः ॥
 

 
कण्ठे विषं विषभृतोऽपि विभूषणानि
 

गात्रेषु मूर्धनि विषं विबुधस्त्रवन्त्याः ।

इत्थं विषैकवसतेरपि ते चकास्ति
 

कर्णामृतं सुकृतिनाममृतेशनाम ॥ ३० ॥
 

 
हे विभो, तव कण्ठे गले विषं कालकूटाख्यो विषभेदश्चकास्ति । तथा तव गात्रेष्वव

यवेषु शिरःकरचरणादिष्वपि विषभृतो विषधराः सर्पा वासुक्यादयश्कासति । तथा

तव मूर्ध्नि शिरसि सुरस्रवन्त्याः स्वर्णद्या विषं वेवेष्टि व्याप्नोति कायमिति विषं जलं च-

कास्ति । इत्थमनेन प्रकारेण विषाणां प्रागुक्तानां वसतेः स्थानभूतस्यापि ते अमृतेशेति

नाम अमृतस्य कैवल्यस्य रसायनस्य चेशः स्वामी अमृतेशः । अमृतेश इति नाम

सुकृतिनां पुण्यवतां कर्णामृतं श्रोत्ररसायनं भवतीत्यद्भुतम् ॥

 
एतस्य स्तोत्रस्योपसंहारं वृत्तेनैकेनाह -
 

क्षतविभवविशेषाः प्राणमात्रावशेषा
 

विपदमनुभवामः कर्मपाको हि वामः ।

तदिह भुजगहारः क्लृप्तमोहापहारः
 

स भवति गतिरेकः कृत्तशोकातिरेकः ॥ ३१ ॥
 

 
क्षतः क्षीणः । निवृत्त इत्यर्थ: । क्षतो निवृत्तो विभवविशेष ऐश्वर्योत्कर्षो येषां ते

तादृशाः । अत एव प्राणमात्रमवशेषो येषां ते तादृशा वयं विपदं जन्मजरामरणापदम-

नुभवामः । अत्र हेतुमाह - हि यस्मात्कारणात्कर्मपाकः प्राचीनकर्मविपाको वामः प्रति-

कूलः । अर्थादस्माकम् । यतः । तत्तस्मात्कारणादिह जगति क्लृकॢप्तमोहापहारः । अनात्म-

न्यात्मबुद्धिर्मोहः । कॢप्तो निष्पादितो मोहस्याज्ञानस्यापहारो नाशो येन स तादृशः ।
 
Digitized by Google