This page has been fully proofread once and needs a second look.

२६४
 
काव्यमाला ।
 
अयि आमन्त्रणे । अयि हृदय, दयया कृपयामृतरसेनाईःर्द्रः । तथा स्वर्धुनीनीरधारी

स्वर्गङ्गाजलप्रवाहधारी । तथा हस्ते न्यस्तः पीयूषकुम्भोऽमृतकलशो येन स तादृशः ।

तथा हिमकरलेखाशेखरः स्वामी यदि त्वयि विहरति रमते त्वं शंस तर्हि भवः संसार

एव दवामिग्निस्तस्य विनिवृत्तौ शान्तौ कोऽपरः शीतोपचारः ॥
 

 
सुरवरनुतधैर्या वैरिदुर्वारवीर्या

जगति विविधशास्त्रप्रस्तुताचार्यचर्याः ।

दधति भुवनतन्त्रं कोटिशो रुद्रवर्याः

कृतसततसपर्या ये पुरा शंकरस्य ॥ ११ ॥
 

 
पुरा पूर्वजन्मनि ये धन्याः शंकरस्य कैवल्यदायिनो महेशस्य कृता सततं सपर्या

पूजा यैस्ते तादृशा भवन्ति ते सुकृतिनः सुरवरैर्ब्रह्मादिभिरपि नुतं धैर्येयं येषां ते तादृशाः ।

तथा वैरिभिर्दुर्वारं दुर्निवारं वीर्येयं येषां ते तादृशाः । तथा जगति भूमण्डले विविधानि

यानि शास्त्राणि चतुर्दशविद्यास्थानानि तैः प्रस्तुता कृता आचार्यचर्या दैशिकक्रमो येषां

तादृशाः । तथा रुद्रवद्वर्या वरणीयाः । उत्कृष्टा इत्यर्थः ।.......
 
..........
 
…॥
 
गिरि गिरिवरकन्याकान्त शान्तप्रथायां

करकरणगणेऽपि क्षामतामश्नुवाने ।

गलगलदवकाशे वापि कीनाशपाशे
 

भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥ १२ ॥
 

 
हे गिरीशकन्याकान्त श्रीशंभो, प्राणिनां देहिनां वृद्धत्वावस्थायां गिरि वाचि शान्त-

प्रथायां शान्ता प्रथा विस्तारो यस्याः सा तादृश्यां मिवृत्तविस्तारायां गद्गदायां स

त्याम् । तथा कराः पाणयः करणानि बुद्धीन्द्रियकर्मेन्द्रियाणि तेषां गणस्तस्मिंश्च क्षा-

मतां कार्यमश्यमश्नुवाने प्राप्ते । तथा कीनाशपाशे यमपाशेऽपि गलगलदवकाशे वा । वाश-

ब्दश्चार्थे । गले गलन्पतन्नवकाशो यस्य तस्मिन्गलगलदवकाशे च । गलापतिते यमपाश

इत्यर्थः । एतत्संकटे च हे विभो भव, प्राणिनां देहिनां त्वां विना कस्नाणकृत् । शरणं

न कोऽपीत्यर्थः ॥
 

 
शयशयननिविष्टं वक्त्रमापाण्डुगण्डं

मतिमतिविरहेण [^१]ग्लानिभाञं वहन्ती ।

तनुतनुलतिकार्तितिं मानिनी व्याहरन्ती
 

हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥ १३ ॥
 

 
[^
]. 'ग्लानिभावं' ख.
 
Digitized by Google