This page has been fully proofread once and needs a second look.

१८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
अष्टादशं स्तोत्रम् ।
 
अथातः सिद्धिस्तोत्रमारभमाण आह -

 
जयति जितविकारः कुक्लृप्तलोकोपकारः

कृतविपदपकारः शान्तमोहान्धकारः ।

अतुलपुरुषकारः प्राप्तविश्वाधिकारः

स्मररचितनिकारः पार्वतीचाटुकारः ॥ १ ॥
 

 
जिता विकाराः षडूर्मयः शीतातपाद्या येन सः । यद्वा जिता विकाराः षोडश, शब्दा-

दयः पश्ञ्च, बुद्धीन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पश्ञ्च, मनश्चेति येन सः । 'न प्रकृतिर्न

विकृतिः पुरुषः' इति सांख्या: । तथा कृक्लृप्तो विहितो लोकोपकारो विश्वोद्धरणरूपो

येन । तथा कृता विपदो जन्मजरामरणत्रासरूपाया अपकारो वि<flag></flag>नाशो येन । तथा

शान्तः शमं नीतो मोहोऽज्ञानमेवान्धकारो येन । तथाठुतुलोऽसामान्यः पुरुषकारस्त्रिपुर-

दाहान्धकवधकालकामदाहरूपोऽवदानविधिर्यस्य । तथा प्राप्तो विश्वस्य शिवादिक्षित्य-

न्तस्याधिकारः परधामस्थितिर्येन स तादृशः । तथा स्मरस्य रचितः कृतो निकारो

दाहरूपो येन सः । पार्वतीचाटुकार: पार्वतीप्राणसमः श्रीशिवो जयत्युत्कृष्टो भवति ॥

 
अतनुमतनुतामुं प्राणिनां पूर्णशक्ति-

स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै ।

दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै
 

स भवतु भवदोषप्लोषकद्वो महेशः ॥ २ ॥
 
२६१
 

 
पूर्णशक्तिः स्वातन्त्र्यपरमैश्वर्यपूर्णः शर्म कैवल्यं ददातीति शर्मंदो यो विभुः प्राणिनां

देहिनां कर्मभुक्त्यै शुभाशुभकर्मभोगायातनुमनन्तममुं तनुभुवनगणं स्वतनुरूपमुभुवनानां

कालाभिग्निरुद्रभुवनादारभ्य शिवभुवनान्तानां सचतुर्विंशतिशतद्वयपरिमितानां निवृत्त्या-

दिपञ्चकलान्तर्गतानां भुवनानां गणं तमतनुत विस्तारयामास । तथा यः परमशिवो-

शङ्कां शङ्कारहितां वेदागमशास्त्ररूपां दिशं मार्गमुपायं वा प्राणिनां देहिनां मुक्त्यै अ-

दिशक्यद्व्यूघत्त । 'दिगुपाये निदर्शने । मार्गे ककुभि च स्त्री स्यात्' इति मङ्गःखः । स महेशो

भवस्य संसारस्य दोषाणां प्लोषकृद्दाहकृद्वो युष्माकं भवतु ॥

 
अनलसहितवृत्तौ सत्कलाभासशुद्धे

बुधवरमुखपद्मे भारती निर्मलोर्मिः ।

वरद परमतापक्लेशजित्त्वत्प्रसादा-

त्प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ ३ ॥
 

 
हे वरद परमेश, त्वत्प्रसादाह्द्द्रुधानां पण्डितानां वरस्तस्य मुखपद्मे भारती सरस्वती
 
Digitized by Google