This page has not been fully proofread.

१८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
अष्टादशं स्तोत्रम् ।
 
अथातः सिद्धिस्तोत्रमारभमाण आह -
जयति जितविकारः कुप्तलोकोपकारः
कृतविपदपकारः शान्तमोहान्धकारः ।
अतुलपुरुषकारः प्राप्तविश्वाधिकारः
स्मररचितनिकारः पार्वतीचाटुकारः ॥ १ ॥
 
जिता विकाराः षडूर्मयः शीतातपाद्या येन सः । यद्वा जिता विकाराः षोडश, शब्दा-
दयः पश्च, बुद्धीन्द्रियाणि पञ्च, कर्मेन्द्रियाणि पश्च, मनश्चेति येन सः । 'न प्रकृतिर्न
विकृतिः पुरुषः' इति सांख्या: । तथा कृप्तो विहितो लोकोपकारो विश्वोद्धरणरूपो
येन । तथा कृता विपदो जन्मजरामरणत्रासरूपाया अपकारो विनाशो येन । तथा
शान्तः शमं नीतो मोहोऽज्ञानमेवान्धकारो येन । तथाठुलोऽसामान्यः पुरुषकारस्त्रिपुर-
दाहान्धकवधकालकामदाहरूपोऽवदानविधिर्यस्य । तथा प्राप्तो विश्वस्य शिवादिक्षित्य-
न्तस्याधिकारः परधामस्थितिर्येन स तादृशः । तथा स्मरस्य रचितः कृतो निकारो
दाहरूपो येन सः । पार्वतीचाटुकार: पार्वतीप्राणसमः श्रीशिवो जयत्युत्कृष्टो भवति ॥
अतनुमतनुतामुं प्राणिनां पूर्णशक्ति-
स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै ।
दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै
 
स भवतु भवदोषप्लोषकद्वो महेशः ॥ २ ॥
 
२६१
 
पूर्णशक्तिः स्वातन्त्र्यपरमैश्वर्यपूर्णः शर्म कैवल्यं ददातीति शर्मंदो यो विभुः प्राणिनां
देहिनां कर्मभुक्त्यै शुभाशुभकर्मभोगायातनुमनन्तममुं तनुभुवनगणं स्वतनुरूपमुवनानां
कालाभिरुद्रभुवनादारभ्य शिवभुवनान्तानां सचतुर्विंशतिशतद्वयपरिमितानां निवृत्त्या-
दिपञ्चकलान्तर्गतानां भुवनानां गणं तमतनुत विस्तारयामास । तथा यः परमशिवो-
शङ्कां शङ्कारहितां वेदागमशास्त्ररूपां दिशं मार्गमुपायं वा प्राणिनां देहिनां मुक्त्यै अ-
दिशक्यघत्त । 'दिगुपाये निदर्शने । मार्गे ककुभि च स्त्री स्यात्' इति मङ्गः । स महेशो
भवस्य संसारस्य दोषाणां प्लोषकृद्दाहकृद्वो युष्माकं भवतु ॥
अनलसहितवृत्तौ सत्कलाभासशुद्धे
बुधवरमुखपद्मे भारती निर्मलोर्मिः ।
वरद परमतापक्लेशजित्त्वत्प्रसादा-
त्प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ ३ ॥
 
हे वरद परमेश, त्वत्प्रसादाह्रुधानां पण्डितानां वरस्तस्य मुखपद्मे भारती सरस्वती
 
Digitized by Google