This page has not been fully proofread.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२५९
 
सन्तो नारकाणां नरकस्थानां पत्रिणां पक्षिणां तुण्डदण्डाश्चबुदण्डा अदयं निर्दयं कृत्वा
जडानां मूढानां तेषामन्तहृदयं भिन्दन्ति । 'पत्रिणौ शरपक्षिणी इत्यमरः ॥ तुलितं
विशेषेण वलद्वालं मार्णालनालं मृणालसंबन्धि नालं येन तत्तादृशम् । तथा सालंकारं
केयूरकङ्कणाद्युपेतम् । तथा रणिताः सशब्दा वलयाः कटका यस्मिंस्तत् । पङ्केरुहदल-
दृश: पद्मपत्राक्ष्या वरकामिन्या बाहुद्वन्द्वमेतन्मोहान्धानां रागान्धानां कण्ठपीठे वेष्टितं
तदेव कालेन महति यातना नरकयातनैवातङ्कः स एव पङ्कः कर्दमस्तस्मिन्पततां पुंसां
पाशतां लोहमयपाशतामेति एतदहं शङ्के ॥ साकूतं साभिप्रायं सविलासं च मुकुलित-
दृशः संकुचिताक्ष्याः केतक कुसुमामोदवद्यम् । सयस्तत्क्षणमेव स्विद्यत्स्वेदं सात्त्विकभावं
भजत् । अमृतस्यन्दि रसायनरसस्यन्दि नताङ्गयाश्चार्वथा वदनं मुखं रागान्धैः पीतं
परिचुम्बनेना स्वादितमहं जाने देव, भूयः पुनर्दुरापावसाने दुष्प्रापान्तेनरकगृहे पतनार्थ
यः शपथः स एवाक्रोशः शापो गर्ह्यवचनं नाम तस्य कोष: [शपथविशेष:] तद्भावमेति
प्राप्नोति ॥ कनककलशाकारं स्वर्णकलशाकृति । आलम्बि लम्बमानो हारो यस्य
तत्तादृशम् । पृथु विस्तीर्णे पीनं च सारङ्गाक्ष्या मृगाक्ष्याः कुचद्वन्द्वं मूढै रागोद्रेकाद्रा-
गान्धत्वाद्यद्गाढमालिङ्गितं तदेव कुचयुगमन्तकाले निर्याणावसरे नरककलिले नरकपङ्के
मजतां तेषां मूढानां कण्ठे लभातिस्थिरगुरुशिलाभावं बिभर्ति धारयति ॥ वचनानां
स्वविवेत्रोत्पादकवैराग्यवचनानां रचनाडम्बरै रचनाटोपैर्भूयोभिर्बहुतरैः किं भवति ।
एतत्पूर्वोक्तं मदीयं सूक्तमवधार्य हे दीर्घशोका लोकाः, सुतरामतिशयेन युक्तं युक्तिम
त्पश्चिमं ममैतद्वाक्यं सावधानाः शृणुत । दुःखो दुःखदायी उदर्क उत्तरं फलं यस्य स
तादृशम् । परिणामदु:खदमित्यर्थः । प्रमुख आमुख एव सुखदं साङ्गं संपूर्ण त्यक्त्वा
गाङ्गं सलिलं जाह्नवीजलं चामलं निर्मलं लब्ध्वा शंभुभक्तिमेव भजध्वं सेवध्वम् ॥
त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा-
रेखालंकारभक्तिप्रमुदितमनसो निर्मलं घाम लब्धुम् ।
धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरिभिन्दन्त्यमन्दा
 
मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥ २७ ॥
त्रैलोक्यं त्रिजगदपि सावहेलं तृणगणगणनां लम्भयन्तः प्रापयन्तः । अतीव निः-
स्पृहा इत्यर्थः । चन्द्रकलालंकारस्य श्रीशंभोर्भक्त्या प्रमुदितं प्रकर्षेण मुदितं मनो
येषां ते । तथा अमन्दा अजडाः । प्राज्ञा इत्यर्थः । संन्यासिनः श्रीशिवार्पणं विधाय
कर्म संन्यासा धन्याः सुकृतिनो निर्मलं स्वच्छतरं परं ज्योतीरूपं धाम स्थानं परमपदं
लब्धुं श्रीशशिमुकुटजटावैजयन्तीदुकू लैईरजटा पताकाधवल पट्टाम्बरभूतैर्गङ्गाया वारिभि
र्भूरि बहुलं कलौ तुरीययुगे मलानामाणवमायीयकार्मत्वेन त्रिविधानां समूहं भिन्दन्ति ॥
एवं देव प्रमेव स्मरहर सकलद्वीपदीपस्य भर्तु-
र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् ।
 
Digitized by Google