This page has been fully proofread once and needs a second look.

२५८
 
येषां ते तादृशानां क्रन्दतामुच्चैर्विलपतामातुराणां दीनानामशरणानां प्राणापातेऽन्तसमये

केवलं श्रीशंभुभक्तिरेव करालम्बनं वितरति ददाति ॥

अथातो मुख्यं विषयासक्तिदोषं वर्णयन्कविराह-

 
एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः
 

प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति ।

कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां

भिन्दन्त्यन्तर्हृदयमदयं पत्रिणां नारकाणाम् ॥ २२ ॥

 
बाहुद्वन्द्वं तुलितविवलद्वाबालमार्णालनालं
 

सालंकारं रणितवलयं वेष्टितं कण्ठपीठे ।

मोहान्धानां महति पततां यातनातङ्कपङ्के
 

शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥ २३ ॥

 
यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं
 

सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः ।

रागान्धानां निरयनिलये तद्दुरापावसाने
 

जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ २४ ॥

 
रागोद्रेकात्कनककलशाकारमालम्बिहारं
 

सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् ।

तन्मूढानां नरककलिले मज्जतामन्तकाले
 

नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ २५ ॥

 
किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका
 
काव्यमाला ।
 

लोका युक्तं शृणुत सुतरां पश्चिमं वाक्यमेतत् ।
 

दुःखोदकैर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं
 

गाङ्गं लब्ध्वा सलिलममलं शंभुभक्तितिं भजध्वम् ॥ २६ ॥

(पञ्चभिः कुलकम् )
 

 
स्मरस्य कामस्य ये शरा: पञ्च शोषणमोहनसंदीपनतापनोन्मादनाख्यास्तेषां शिखाः

कोटयः शराप्ग्राणि तेषां शौटीर्यं तीक्ष्णता प्रागल्भ्यं वा तद्वद्भीमाः प्रेम्णा स्नेहेनाकृष्टा

झगिति शीघ्रमेव एणाक्षीणां मृगदृशां ये कटाक्षा नेत्रान्तावलोकाः पतन्ति । तदासक्त-

कामिजनं प्रतीति शेषः । त एत्र कटाक्षशराः कालेन समग्रेयेन वज्रवग्निशितास्तीक्ष्णा
 
Digitized by Google
 
णाः