This page has not been fully proofread.

२५८
 
येषां ते तादृशानां ऋन्दतामुच्चैर्विलपतामातुराणां दीनानामशरणानां प्राणापातेऽन्तसमये
केवलं श्रीशंभुभक्तिरेव करालम्बनं वितरति ददाति ॥
अथातो मुख्यं विषयासक्तिदोषं वर्णयन्कविराह-
एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः
 
प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति ।
कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां
भिन्दन्त्यन्तर्हदयमदयं पत्रिणां नारकाणाम् ॥ २२ ॥
बाहुद्वन्द्वं तुलितविवलद्वालमार्णालनालं
 
सालंकारं रणितवलयं वेष्टितं कण्ठपीठे ।
मोहान्धानां महति पततां यातनातङ्कपङ्के
 
शङ्के पङ्केरुहदलहशः पाशतामेतदेति ॥ २३ ॥
यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं
 
सद्यः विद्यद्वदनममृतस्यन्दि पीतं नतामयाः ।
रागान्धानां निरयनिलये तद्दुरापावसाने
 
जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ २४ ॥
रागोद्रेकात्कनककलशाकारमालम्बिहारं
 
सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् ।
तन्मूढानां नरककलिले मज्जतामन्तकाले
 
नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ २५ ॥
किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका
 
काव्यमाला ।
 
लोका युक्तं शृणुत सुतरां पश्चिमं वाक्यमेतत् ।
 
दुःखोदकै प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं
 
गाङ्गं लब्ध्वा सलिलममलं शंभुभक्ति भजध्वम् ॥ २६ ॥
(पञ्चभिः कुलकम् )
 
स्मरस्य कामस्य ये शरा: पञ्च शोषणमोहनसंदीपनतापनोन्मादनाख्यास्तेषां शिखाः
कोटयः शराप्राणि तेषां शौटीर्य तीक्ष्णता प्रागल्भ्यं वा तद्वद्भीमाः प्रेम्णा स्नेहेनाकृष्टा
झगिति शीघ्रमेव एणाक्षीणां मृगदृशां ये कटाक्षा नेत्रान्तावलोकाः पतन्ति । तदासक्त-
कामिजनं प्रतीति शेषः । त एत्र कटाक्षशराः कालेन समग्रेन वज्रवग्निशितास्तीक्ष्णा
 
Digitized by Google