This page has been fully proofread once and needs a second look.

१७ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली
 

लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥१४॥

 
कामं निश्चये । अनुनिशं निशिनिशि कौसुमं कुसुमसंबन्धि धमुःनुः स्वकीयं कामो म

दनः संवृणोतु गोपयतु । मां प्रति हताशो भूत्वा स्वं धनुः क्वापि संगोप्य रक्षत्वित्यर्थः ।

तथा कालोऽपि स्वकरकुहरे स्वपाणिमध्ये व्यालं सर्प भन्पं भग्नभोगं मृदितफणमेव विधत्तां

करोतु । स्वकर एव मृदितफणं सर्पपाशं मत्रासाय गृहीतमपि संगोप्य स्थापयत्वित्यर्थः ।

अत्र हेतुमाह - सकलप्रार्थनानां सर्वकामानां कल्पलता पुनः सपदीदानीं भार्गी भक्तिः

श्रीशिवभहाट्टारकभक्तिर्मया प्राचीनसुकृतपरिपाकेन लब्धा इह जगति । अतश्च क्लेशा

अविद्यादय एव पाशा दुर्भेदाः पाशाः कति न मया दृब्धा प्ग्रथिताः । किंभूताः । इता

नष्टा आशा मद्न्धनशक्तिर्येषां ते हताशाः । मन्त्रमथितसर्पवन्निर्वीर्या जाता इत्यर्थः ॥

 
राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः
 

स श्रीलेशस्तनुरनुचितप्रार्थनस्तदावास्ताम् ।

ऐन्द्रं यत्र त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी-
२५५
 

लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शंभुभक्तिम् ॥ १५ ॥

 
तावत्प्राथम्ये । राज्ञां नृपाणां स प्रसिद्धः श्रीलेशो लक्ष्मीलवस्तनुरल्पः । कतिपय
प्

ग्
रामाघीधीश्वरत्वात् । अत एवानुचिता प्रार्थना यस्य स तादृशो लक्ष्मीलवस्तावदा-

स्ताम् । यत्र श्रीशिवभक्तिरसामृतलाभे त्रिभुवनजयेन प्राज्या उत्कृष्टा या साम्राज्य-

लक्ष्मीश्चक्रवर्तित्वलक्ष्मीस्तस्या लक्ष्म चिह्नमैन्द्रं पदमपि लब्धमवज्ञास्पदं भवति तां शं-

भुभक्तितिं स्तुमः ॥
 

 
कान्तैकान्तव्यसनमनसां वल्कलालंकृतानां
 

ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् ।

गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां
 

नानाकारा भवति [^१]कृतिनां मुक्तये भर्गभक्तिः ॥ १६ ॥

 
नानाकारा बहुप्रकारा भर्गभक्तिः श्रीशिवभक्तिः कृतिनां विदुषां धन्यानां मुक्तये

कैवल्याय भवति । नानाकारत्वमेव विशेषणसामर्थ्यादाह - किंभूतानाम् । कान्तोऽति-

प्रियो य एकान्तो विजनप्रदेशस्तत्र व्यसनं हेवाकस्तत्र मनो येषां तादृशानाम् । तथा

वल्कलेन भूर्जत्वचालंकृतास्तेषाम् । तथा ज्ञानमेवाम्भांस्यमृतानि तैः क्षपितं धौतं रजो

रजोगुणोत्थितं दुरितमेव रजो रेणुर्येषां ते तादृशानां तथा जाह्नवीतीरभाजां गङ्गातटकृत-

स्थितीनां तथा गाढो य उत्सेकः श्रीशंभुभक्तिरसोत्सेकस्तेन प्रकटिता या जटामण्डली

सैव मण्डनं येषाम् ॥
 

 
[^
]. 'भविनां' ख.
 
Digitized by Google