This page has been fully proofread once and needs a second look.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९३
 
येषां प्रमोदोद्भूतानामीषद्धसितानामन्तः सुकृतस्य पुण्यस्य सरणिर्मार्गः पदवी स्था

णवीया श्रीशंभुसंबन्धिनी भक्तिर्व्यक्तितिं प्रकटतां न धत्ते तेषु स्मितेषु प्रहर्षोद्भूतेष्वपीष-

द्धसितेष्वसकृद्बहुवारं रसं तदासक्तिरसं करोतीति तामादृङ्नास्मि । तान्नाशास इत्यर्थः ।

यत्र श्रीशंभुभक्तियुक्ते रुदिते रोदनेऽपि लोक: सामान्यलोकोऽपि सहसा तत्क्षणमेव

शोकं जन्मजरामरणदुःखं त्यजति तदेवोदित श्लाघमुत्पन्नस्तुति उल्लाघहेतुं नीरोगता-

कारणभूतं रुदितमपि युक्तं मन्ये । अपिशब्दश्चार्थ: । 'उल्लाघो निर्गतो गदात्'

इत्यमरः ॥
 

 
ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य-

न्
नुद्योत श्रीकलितकमलोल्लासभानुः स भानुः ।

तद्विध्वस्तप्रमदमदनोद्दीपितोद्दामदोषं
 

प्लोषं नेतुं प्रभवति भवे शांभवी भक्तिरेव ॥ ९ ॥

 
उद्योतस्य प्रकाशस्य श्रिया कलितो विहितः कमलानामुल्लासो विकासो यैस्तादृशा

भानवः किरणा यस्य स तादृशः स प्रसिद्धो भानुः सद्यस्तत्क्षणं समुद्यन्नु॒नुदयं कुर्वन् । शा

न्तः प्रकर्षेण शमो जितेन्द्रियत्वं येन तद्ध्वान्तमविद्यारूपं तमो यन्नाहरन्न दूरीचकार भवे

संसारे विध्वस्तो नाशितः प्रमदो हर्षो येन तत् । तथा अदमेनेन्द्रियसंयमाभावेनोद्दीपिता

उद्दामा दोषा दुरितहेतवो येन तत्तादृशं तमोऽज्ञानरूपं प्लोषं दाहं नेतुं शांभवी श्रीशं-

भुसंबन्धिनी भक्तिरेव प्रभवति समर्था भवति ॥
 

 
ये संतोषप्रशमपिशुने क्लेशराशौ निमना
ग्ना
भग्नाशाभिर्विषमविषयोपासनावासनाभिः ।

तेषामेषा भवभयभिदारम्भसंभावनाभू-

र्भूत्यै [^१]भूयस्त्रिजगति गतिः शांभवी भक्तिरेव ॥ १० ॥

 
भग्
नाशाभिर्विषमा ये विषयाः पञ्च शब्दाद्यास्तेषामुपासना सेवा तस्या वासनाभिर्हे-

तुभिः संतोषस्य प्रशमः शान्तिस्तस्य पिशुने सूचके । 'पिशुनौ खलसूचकौ' इत्यमरः ।

तादृशे क्लेशाराशौ क्लेशनामविद्यास्मितादीनां पञ्चानां राशि: समूहस्तत्र ये जना

निमग्ना ब्रुडितास्तेषां जनानामेषा शांभवी शंभुसंबन्धिनी भक्तिस्त्रिजगति त्रिभुवनेऽगतीनां

गतिर्भूयोऽतिशयेन भवात्संसाराद्यद्भयं तस्य भिदा तस्या आरम्भस्तस्य संभावनाङ्गी-

कारस्तस्य भूः स्थानं भूत्यै संपदे भूयात् ॥
 

 
दम्भस्तम्भस्थगितगतयः सावहेला महेला-

हेलालापभ्रमितमतयः सन्त्यसंख्याः पुमांसः ।
 

 
[^
]. 'भूयात्' क.
 
Digitized by Google