This page has not been fully proofread.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९३
 
येषां प्रमोदोद्भूतानामीषद्धसितानामन्तः सुकृतस्य पुण्यस्य सरणिर्मार्गः पदवी स्था
णवीया श्रीशंभुसंबन्धिनी भक्तिर्व्यक्ति प्रकटतां न धत्ते तेषु स्मितेषु प्रहर्षोद्भूतेष्वपीष-
द्धसितेष्वसकद्बहुवारं रसं तदासक्तिरसं करोतीति तामास्मि । तानाशास इत्यर्थः ।
यत्र श्रीशंभुभक्तियुक्त रुदिते रोदनेऽपि लोक: सामान्यलोकोऽपि सहसा तरक्षणमेव
शोकं जन्मजरामरणदुःखं त्यजति तदेवोदित श्लाघमुत्पन्नस्तुति उल्लाघहेतुं नीरोगता-
कारणभूतं रुदितमपि युक्तं मन्ये । अपिशब्दश्चार्थ: । 'उल्लाघो निर्गतो गदात्'
इत्यमरः ॥
 
ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य-
नुद्योत श्रीकलितकमलोल्लासभानुः स भानुः ।
तद्विध्वस्तप्रमदमदनोद्दीपितोद्दामदोषं
 
प्लोषं नेतुं प्रभवति भवे शांभवी भक्तिरेव ॥ ९ ॥
उद्योतस्य प्रकाशस्य श्रिया कलितो विहितः कमलानामुल्लासो विकासो यैस्तादृशा
भानवः किरणा यस्य स तादृशः स प्रसिद्धो भानुः सयस्तत्क्षणं समुद्यन्नु॒दयं कुर्वन् । शा
न्तः प्रकर्षेण शमो जितेन्द्रियत्वं येन तवान्तमविद्यारूपं तमो यन्नाहरन दूरीचकार भवे
संसारे विध्वस्तो नाशितः प्रमदो हर्षो येन तत् । तथा अदमेनेन्द्रियसंयमाभावेनोद्दीपिता
उद्दामा दोषा दुरितहेतवो येन तत्तादृशं तमोऽज्ञानरूपं प्लोषं दाहं नेतुं शांभवी श्रीशं-
भुसंबन्धिनी भक्तिरेव प्रभवति समर्था भवति ॥
 
ये संतोषप्रशमपिशुने क्लेशराशौ निमना
भग्नाशाभिर्विषमविषयोपासनावासनाभिः ।
तेषामेषा भवभयभिदारम्भसंभावनाभू-
र्भूत्यै भूयस्त्रिजगति गतिः शांभवी भक्तिरेव ॥ १० ॥
भनाशाभिर्विषमा ये विषयाः पञ्च शब्दाद्यास्तेषामुपासना सेवा तस्या वासनाभिर्हे-
तुभिः संतोषस्य प्रशमः शान्तिस्तस्य पिशुने सूचके । 'पिशुनौ खलसूचकौ' इत्यमरः ।
तादृशे क्लेशाराशौ क्लेशनामवियास्मितादीनां पञ्चानां राशि: समूहस्तत्र ये जना
निमग्ना ब्रुडितास्तेषां जनानामेषा शांभवी शंभुसंबन्धिनी भक्तिस्त्रिजगति त्रिभुवनेऽगतीनां
गतिर्भूयोऽतिशयेन भवात्संसाराद्यद्भयं तस्य भिदा तस्या आरम्भस्तस्य संभावनाङ्गी-
कारस्तस्य भूः स्थानं भूत्यै संपदे भूयात् ॥
 
दम्भस्तम्भस्थगितगतयः सावहेला महेला-
हेलालापभ्रमितमतयः सन्त्यसंख्याः पुमांसः ।
 
१. 'भूयात्' क.
 
Digitized by Google