This page has been fully proofread once and needs a second look.

२५२
 
काव्यमाला ।
 
मानुष्यं जन्म तत् । देव, धन्यमित्यर्थः । तत्किमित्याह -साधूनां यत्रोत्तमा जाति-

र्
ब्राह्मणजातिर्यत्र प्रभवत्युत्पद्यते । तथा सैवैका ब्राह्मणजातिः शस्या यत्र पाण्डित्य
हेतु
पाण्डित्यमेव हेतुर्यस्य तद्यशः प्रसरति संचरति । वैदुष्यभूषिता ब्राह्मणजातिर्धन्येत्यर्थः ।

पाण्डित्यमपि तदेव यत्र सरसा सह रसैः शृङ्गारादिभिर्वर्तते या सा तादृशी अत एव

मधुरा च यत्र वाणी जृम्भते । सापि वाणी धन्यतमा यत्र यस्यां वाण्यां शांकरी श्रीप-

रमेश्वरसंबन्धिनी भक्ती रतिं परमानन्दं प्रथयति विस्तारयति ॥

 
येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा

द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः ।

नोज्जृम्भन्ते मधुकणमुचः सूक्तयो भक्तिसिक्ता
 

धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥ ६ ॥

 
हे भव, विशेषेण त्रासितो निवारितो रविसुतस्य यमस्य भ्रूविभङ्गप्रसङ्गो भ्रुकुटिप्र

सङ्गो याभिस्ताः । तथा मधुककणमुचोऽमृतकणमुचः । तथा भक्त्या भक्तिरसामृतेन

सिक्ताः । तथा पवित्राः ।...... त्रिपुरदाहान्धकवधादीनि यासु ताः । द्वित्रा

द्वे वा तिस्रो वा द्वित्राः सूक्तयः प्रौढोक्तयो येषामभाग्यवतां वक्त्रे मुखे नोज्जृम्भन्ते

नोल्लसन्ति भुवि भूमौ भवच्चरणसेवारसेन रिक्तान्हीनानमांस्तान्धिगस्तु । धिक्छन्ब्द-

प्रयोगे द्वितीया ॥
 

 
नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता

कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव ।

मा मा भैषीरिति यमभये तावकीनेव वाणी
 

भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥ ७ ॥

 
हे नाथ शिवादिक्षित्यन्तजगन्नाथ परमशिव, बहुलरजनीनौ कृष्णपक्षरात्रौ कार्तिकीया

कार्तिकमाससंबन्धिनी ज्योत्स्ना कान्ता मनोहरा यथा सततममृतस्यन्दिनी भाति ।

तथा कान्तारं दूरशून्योऽध्वा कान्तारान्तर्मरुभूमध्ये मथितो दूरीकृतः पथिकानामध्वन्यानां

प्रौढो महांस्तापो यया सा तादृशी प्रपा पानीयशालिका यथामृतस्यन्दिनी भवति । तथा

रे कातर, त्वं मा भैषीः क्रोधोद्धतादन्तकात्त्वं मा भैषीरिति तव वाणी यमभयेऽन्तकवि-

हितसंकटे यथामृतवर्षिणी भवति तथैव तावकीना भक्तिर्वाङ्नः कायकर्मभिस्त्वदास-

क्तिर्मे मम सततममृतस्यन्दिनी भाति
 

 
येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति-

र्व्यक्तितिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु ।

लोकः शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं

युक्तं मन्ये रुदितमुदित श्लाघमुल्लाघहेतुम् ॥ ८ ॥
 
Digitized by Google