This page has been fully proofread once and needs a second look.

१७ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः
 

 
२५१
 
फलोत्तमा । 'द्राति रसमिति द्राक्षा' इति स्वामी । कं न सचेतनं विस्मयेनाद्भुतेन स्मेर-

मुखं जनयति । तथा भूरिच्छिद्राद्हुरन्ध्राद्वंशगर्भाद्वेण्वन्तरादुत्पन्ना प्रकृत्या स्वभावेन

मधुरा मनोहरा मूर्छना स्वराणामारोहावरोहरूपा कं न विस्मयस्मेरवकंक्त्रं करोति । एवमेव

मम मुखात्सूक्तिव्याजेन निर्गच्छन्ती श्रोत्रपेयेयं सुधा श्रीशिवभट्टारकस्तुतिरूपा कं न जनं

विस्मयेन स्मेरमुखं जनयति ॥
 

 
ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं
 

स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः ।

मत्वा च त्वा सदयहृदयं भक्तिवाल्लम्यलभ्यं
 

सभ्यंमन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥ ३॥
 

 
हे देव, दीव्यति परमे धाम्नीति देवस्तत्संबोधनम् । प्रमयसमयान्मृत्युसमयात्रासं भ

यमासन्नकल्पमीषदसमाप्त आसन्न आसन्नकल्पस्तादृशं निकटस्थं ध्यात्वा संचित्य तथा
 

शलभानां छाया शलभच्छायं तत्सदृशमायुः स्वकीयं ज्ञात्वा तथा (त्वा) त्वां च सदय-

हृदयं कृपामृतार्द्रमनस्कं भक्तिवाल्लभ्येन केवलभक्तिस्नेहेन लभ्यं च मत्वा सभ्यमात्मानं

मन्यन्त इति सभ्यंमन्या धौतचित्ता धौताशया यतन्ते यत्नं कुर्वन्ति । कुत्र । तव वि

भोर्नवविधौ स्तवविधौ । 'णु स्तुतौ' धातुः ॥
 

 
कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो-

र्
हेलोन्मीलद्विपुलपुलकोद्भूतभूतेशभक्तेः ।

यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्
 
वं
गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ ४ ॥

 
दृशौ नेत्रे एव समुद्गौ·····उद्गताश्रोः । तथा हेलयोन्मीलन्तः पुलका यस्यां सा

तादृशी उद्भूता भूतेशभक्तिः परमेशभक्तिर्यस्य स तादृशस्य यस्य धन्यस्य । कण्ठ्यां

गले रवो यस्य स कण्ठीरवः सिंहः । कण्ठशब्दस्त्रिलिङ्गः । सिंहनादसदृगनिभृतः प्रस्फुटः ।

हे शर्व । शृणाति हिनस्ति कालामिग्निरुद्ररूपेण महाप्रलये शिवादिक्षित्यन्तं जगदिति शर्वः ।

हे शर्व, त्वं पाहीति ध्वनिरुदेति स एकः सुकृती अखर्वेवं महान्तं गर्वं बिभ्रद्वासवीया-

मिन्द्र संबन्धिनीं वसतिं सति । ऐन्द्रं पदं विडम्बयतीत्यर्थः ॥
 

 
तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः
 

सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु
[^१] ।
तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी
 

वाणी सापि प्रथयति रतिं शांकरी यंत्र भक्तिः ॥ ९ ॥
 

 
[^१].
हेतोः' क.
 
Digitized by Google