This page has been fully proofread once and needs a second look.

२४४
 
काव्यमाला ।
 
कृष्णेन कृतदुर्गारूपेण पातालं प्रविश्य बाणासुरस्य भुजच्छेदं विधाय सा उषानिरुद्धस-

मीपं प्रापितेत्याख्यायिकेति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

करुणाराधनं नाम पञ्चदशं स्तोत्रम् ।
 

 
षोडशं स्तोत्रम् ।
 

 
वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः ।

द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ १ ॥

 
प्रकर्षेण नता भक्तिप्रहाह्वा ये लोकास्तेषां बन्धव आश्वासकारिणः । तथा कलिता

शोभायुक्ता अलिकाल्ललाटात्स्खलिता सिद्धसिन्धुर्गङ्गा येषाम् । तथा द्युतिभिर्दीप्तिमिस्तु-

लित उदितेन्दुः पूर्णेन्दुर्यैस्त एवंभूता वृषलक्ष्मणो वृषाङ्कस्य श्रीशिवभट्टारकस्य पादपद्म-

परागकणा जयन्ति सर्वोत्कृष्टत्वेन वर्तन्ते ॥
 

 
अमलैः फलैरविरलैरलंकृता हरितारुणप्रणतशालिशालिनी ।
 

प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाधुतिवतंस शंसतः ॥ २ ॥
 

 
हे सुधाद्युतिवतंस चन्द्रमौले, अविरलैर्घनैरमलैः स्वच्छैः फलैर्मृद्वी का प्रभृतिभिरलंकृता

भूषिता । तथा आदौ हरिता नीलाः परिपाकेऽरुणा ये प्रणता नम्राः शालयस्ताभिः शा-

लते तादृश्यपि वसुधा भूमिस्तव विभोः स्तवं शंसतस्त्वां स्तुवतो जीर्णतृणवत्प्रति-

भाति भासते ॥
 

 
तिमिरं चिरंतनमनन्त संततग्लपितावलोकमवलोकनार्थिनः ।
 

सृजतामृतं दशसु दिक्षु चक्षुषा कलिकालकल्मषमुषा मुषाण मे ॥ ३ ॥

 
हे अनन्त निर्विनाश विभो, अवलोकनं प्रसाददर्शनमर्थयतोतीति तादृशस्य मम चिर-

न्तनमनेकजन्मोपार्जितं तिमिरमज्ञानरूपं तमः । कोदृशम् । संततं नित्यं ग्लपितो म्ला-

नीकृतोऽवलोको येन तत् । अमृतं निःश्रेयसं सृजता वितरता कलिकाले तुरीययुगस

मये कल्मषं पातकं मुष्णातीति तादृशेन चक्षुषा प्रसन्नेन नेत्रेण मुषाण निःशेषीकुरु ॥
 

 
वहता हतान्धतमसामसादितां द्युतिभिः कलामविकलां कलावतः ।

दिशता प्रकाशविशदाशमाशयं वपुषा शिवं शिवपुषा पुषाण मे ॥४॥
 

 
हे विभो, असादितामविनाशितां द्युतिभिरविकलां पूर्णाणां कलावतश्चन्द्रस्य कलां व-

हता धारयता । तथा प्रकाशेन विशदा निर्मला आशाभिलाषो यस्य स तादृशस्तमाशयं

मनो दिशता । तथा शिवं पुष्णातीति शिवपुट् तादृशेन शिवपुषा वपुषा कलेवरेण मे

मम शिवं पुषाण वर्धय ।
 
Digitized by Google