This page has not been fully proofread.

२४४
 
काव्यमाला ।
 
कृष्णेन कृतदुर्गारूपेण पातालं प्रविश्य बाणासुरस्य भुजच्छेदं विधाय सा उषानिरुद्धस-
मीपं प्रापितेत्याख्यायिकेति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाअलौ
करुणाराधनं नाम पञ्चदशं स्तोत्रम् ।
 
षोडशं स्तोत्रम् ।
 
वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः ।
द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ १ ॥
प्रकर्षेण नता भक्तिप्रहा ये लोकास्तेषां बन्धव आश्वासकारिणः । तथा कलिता
शोभायुक्ता अलिकाल्ललाटात्स्खलिता सिद्धसिन्धुर्गा येषाम् । तथा युतिभिर्दीप्तिमिस्तु-
लित उदितेन्दुः पूर्णेन्दुर्यैस्त एवंभूता वृषलक्ष्मणो वृषाङ्कस्य श्रीशिवभट्टारकस्य पादपद्म-
परागकणा जयन्ति सर्वोत्कृष्टत्वेन वर्तन्ते ॥
 
अमलैः फलैरविरलैरलंकृता हरितारुणप्रणतशालिशालिनी ।
 
प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाधुतिवतंस शंसतः ॥ २ ॥
 
हे सुधाद्युतिवतंस चन्द्रमौले, अविरलैर्घनैरमलैः स्वच्छैः फलैर्मृद्वी का प्रभृतिभिरलंकृता
भूषिता । तथा आदौ हरिता नीलाः परिपाकेऽरुणा ये प्रणता नम्राः शालयस्ताभिः शा-
लते तादृश्यपि वसुधा भूमिस्तव विभोः स्तवं शंसतस्त्वां स्तुवतो जीर्णतृणवत्प्रति-
भाति भासते ॥
 
तिमिरं चिरंतनमनन्त संततग्लपितावलोकमवलोकनार्थिनः ।
 
सृजतामृतं दशसु दिक्षु चक्षुषा कलिकालकल्मषमुषा मुषाण मे ॥ ३ ॥
हे अनन्त निर्विनाश विभो, अवलोकनं प्रसाददर्शनमर्थयतोति तादृशस्य मम चिर-
न्तनमनेकजन्मोपार्जितं तिमिरमज्ञानरूपं तमः । कोदृशम् । संततं नित्यं ग्लपितो म्ला-
नीकृतोऽवलोको येन तत् । अमृतं निःश्रेयसं सृजता वितरता कलिकाले तुरीययुगस
मये कल्मषं पातकं मुष्णातीति तादृशेन चक्षुषा प्रसन्नेन नेत्रेण मुषाण निःशेषीकुरु ॥
 
वहता हतान्धतमसामसादितां द्युतिभिः कलामविकलां कलावतः ।
दिशता प्रकाशविशदाशमाशयं वपुषा शिवं शिवपुषा पुषाण मे ॥४॥
 
हे विभो, असादितामविनाशितां द्युतिभिरविकलां पूर्णा कलावतश्चन्द्रस्य कलां व-
हता धारयता । तथा प्रकाशेन विशदा निर्मला आशाभिलाषो यस्य स तादृशस्तमाशयं
मनो दिशता । तथा शिवं पुष्णातीति शिवपुट् तादृशेन शिवपुषा वपुषा कलेवरेण मे
मम शिवं पुषाण वर्धय ।
 
Digitized by Google