This page has been fully proofread once and needs a second look.

जय जि[^५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
जय जि
तामय जय सुधामय जय धृतामृतदीधिते

जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते ।

जय परापर जय दयापर जय नतार्पितसद्गते
 

जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ ३८ ॥

 
हे विभो । कथंभूत । जिताः षडूर्मयः शीतातपाद्या जरामरणादयो वा बाला-
व्

द्
यवस्था वा आमयाः पर्यवसाने दुःखदायित्वाद्येन जितामय त्वं जय ब्रह्मा-

दिकारणेभ्योऽप्युत्कृष्टो जय । पुनः किंभूत । सुधा परानन्दरूपा प्रकृतिर्यस्य स

त्वं जय । तथा हे भृधृतामृतदीधिते । अमृतदीधितिश्चन्द्रो मुकुटे करे च यस्य तत्संबो-

धनम् । जय । तथा हतोऽन्धकोऽन्धकासुरो येन तत्संबोधनम् । तादृशस्त्वं जय । तथा

पुराणां त्रिपुरासुराणामन्तकस्तत्संबोधनम् । त्वं जय । हे कृतान्तकसंहृते । कृता अन्तक-

संहतिर्यमनिःशेषीकरणं येन तत्संबोधनम् । त्वं जय । हे परापर ब्रह्मादिभ्य उत्कृष्ट त्वं...
 
...............
 
************** ।
 
.............
 
...............॥
 
स्थानास्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः

सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्योचोद्यमः ।

तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ-

न्मेघः स त्वखिलार्तिहृत्दृद्विजयते माहेश्वरोऽनुग्रहः ॥ ३९ ॥
 
............
 
........
 
२४३
 

....................॥
 
बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् ।

भजतान्निरुद्धहृत्दृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ ४० ॥
 

 
............. कमिव । कैटभद्विषो
 
............
 
......
 
हरेर्विभूतिमिवाधिपत्यमिव । तामपि किंभूताम् । सु शोभना ये दशसंख्या अवतारा अंशा

दिव्यमत्स्य दिव्य कच्छपाद्यास्तान्करोतोति तादृशीम् । तथा ऊर्जिता प्रदीप्ता श्रीईरि-

प्रिया यस्याः सा ताम् । तथानिरुद्धस्य श्रीकृष्णपौत्रस्य यद्धृदयेप्सितं बाणासुरकन्याया

उषायाः प्राप्तिरूपं तस्यागमः प्राप्तिस्तत्र प्रवणा तादृशीम् । पूर्वेवं पाताले उषा बाणासुर

दुहिता स्वप्ने पुरुषमेकमपश्यत् । ततः स प्रद्युम्नतनयोऽनिरुद्धः पातालं प्रविष्ट उषास-

ख्याश्चित्रलेखाया वातायने आत्मानं गोपयित्वा स्थितः । तत्र तयोः स्वयंवररूपः सं-

गोऽभूत् । बाणासुरस्तज्ज्ञात्वानिरुद्धेन सह युद्धमकरोत् । तदनु नारदाभिहितवृत्तान्तेन
 

 
[^
]. 'निरामय' ख.
[^
]. 'त्वं' अस्मादनन्तरं 'कमिव' इत्यस्मात्प्राक्सर्वेवं क-पुस्तके

त्रुटितम स्ति.
 
Digitized by Google