This page has not been fully proofread.

१५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
जय जितामय जय सुधामय जय धृतामृतदीधिते
जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते ।
जय परापर जय दयापर जय नतार्पितसद्गते
 
जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ ३८ ॥
हे विभो । कथंभूत । जिताः षडूर्मयः शीतातपाद्या जरामरणादयो वा बाला-
व्यवस्था वा आमयाः पर्यवसाने दुःखदायित्वाद्येन जितामय त्वं जय ब्रह्मा-
दिकारणेभ्योऽप्युत्कृष्टो जय । पुनः किंभूत । सुधा परानन्दरूपा प्रकृतिर्यस्य स
त्वं जय । तथा हे भृतामृतदीधिते । अमृतदीधितिश्चन्द्रो मुकुटे करे च यस्य तत्संबो-
धनम् । जय । तथा हतोऽन्धकोऽन्धकासुरो येन तत्संबोधनम् । तादृशस्त्वं जय । तथा
पुराणां त्रिपुरासुराणामन्तकस्तत्संबोधनम् । त्वं जय । हे कृतान्तकसंहृते । कृता अन्तक-
संहतिर्यमनिःशेषीकरणं येन तत्संबोधनम् । त्वं जय । हे परापर ब्रह्मादिभ्य उत्कृष्ट त्वं...
 
...............
 
************** ।
 
.............
 
स्थानास्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः
सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्योद्यमः ।
तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ-
न्मेघः स त्वखिलार्तिहृद्विजयते माहेश्वरोऽनुग्रहः ॥ ३९ ॥
 
............
 
........
 
२४३
 
बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् ।
भजतानिरुद्धहृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ ४० ॥
 
............. कमिव । कैटभद्विषो
 
............
 
......
 
हरेर्विभूतिमिवाधिपत्यमिव । तामपि किंभूताम् । सु शोभना ये दशसंख्या अवतारा अंशा
दिव्यमत्स्य दिव्य कच्छपाद्यास्तान्करोतोति तादृशीम् । तथा ऊर्जिता प्रदीप्ता श्रीईरि-
प्रिया यस्याः सा ताम् । तथानिरुद्धस्य श्रीकृष्णपौत्रस्य यद्धृदयेप्सितं बाणासुरकन्याया
उषायाः प्राप्तिरूपं तस्यागमः प्राप्तिस्तत्र प्रवणा तादृशीम् । पूर्वे पाताले उषा बाणासुर
दुहिता स्वप्ने पुरुषमेकमपश्यत् । ततः स प्रद्युम्नतनयोऽनिरुद्धः पातालं प्रविष्ट उषास-
ख्याश्चित्रलेखाया वातायने आत्मानं गोपयित्वा स्थितः । तत्र तयोः स्वयंवररूपः सं-
गोऽभूत् । बाणासुरस्तज्ज्ञात्वानिरुद्धेन सह युद्धमकरोत् । तदनु नारदाभिहितवृत्तान्तेन
 
१. 'निरामय' ख. २. 'त्वं' अस्मादनन्तरं 'कमिव' इत्यस्मात्प्राक्सर्वे क-पुस्तके
त्रुटितम स्ति.
 
Digitized by Google