This page has not been fully proofread.

२४२
 
काव्यमाला ।
 
उग्रैर्दुस्तरै रौगैर्ज्वरादिभिरसाध्यैरखिलं विगलत्सौष्ठवं यस्य स तादृशः । अत एवा-
शुचिन्यपवित्रे शयने शय्यायां पर्यस्तानि विस्तीर्य प्रक्षिप्तान्यङ्गानि करचरणादीनि येन
सः । यावजीवं जननसमयादारभ्याहितं दुष्कृतं विहितं कर्म स्मृत्वा स्मृत्वा स्मारं
स्मारं मया मूढेन किं कृतमिति पश्चात्तापेन दलितं खण्डितं हृदयं यस्य सः । कातरो
दीनः । कांदिशीकः को दिशं यामीति भयेन त्रस्तः । 'कांदिशीको भयद्रुतः' इत्यमरः ।
तर्षस्यालोभस्योत्कर्षादतिलालसत्वात्कलुषैः परुषैः क्रूरैश्च शर्महद्भिः कल्याणहरैः कर्म-
भिभृंशमत्यर्थ शरीरं क्लेशयित्वा कथमप्यतियत्नेन यत्प्राप्तमखिलं द्रविणं धनं रिक्यप्रा है-
भगिभिरंशहरैः सहजादिभिस्तद्धनम लुण्ठथमानं पश्यन् । पुनः किंभूतः । नश्यन्त्यत्यु-
अव्यथया नष्टचेष्टानि सकलानि करणानि कर्मेन्द्रियबुद्धीन्द्रियाणि यस्य । अत एवान्त-
र्मनसि शुचा शोकेन दयमानः । एतादृगवस्थम दृष्ट्वा अविरलं बहु गलयद्वाष्पं तेन
पूर्णेक्षणाभिः पूर्णनेत्राभिः सत्पत्नीभिः पतिव्रताभिर्भार्याभिश्चकितचकितम तिशयेन दीनं
लोचनैरीक्ष्यमाणो दृश्यमानः । पुत्रैस्तनयैमित्रैः सुहृद्भिः सहजान्थ सचिवाञ्च तैर्वन्धुभि
भृत्यानां वर्गाः समूहास्तैस्तादृगवस्थं दृष्ट्वा आक्रन्दद्भिः पूत्कृत्य विलपद्भिः । करुणकरु-
गैरतिकरुणैः प्रलापैर्हेतुभिरन्तर्लीनकिंचित्स्मृतित्वात्पीडपमानः । ततः किंचिदन्तर्लीना
स्मृतिर्यस्य स तादृशोऽपि सन्स्वस्थावस्थैमरोगैर्भृशमत्यर्थमशुचिताशङ्किमिरपवित्रत्वश-
ङ्किभिः किंचिदन्तर्लीनस्मृतिरपि स देही वैश्मगर्भागृहान्तरात्रिनुरैः कठिनाशयैईठाद्वलेन
हस्तपादादि गृहीत्वा कृष्यमाणः । दाहार्थमिति शेषः । यस्मिन्समये मृत्युनान्तकेन कव-
लितं प्रस्तं वपुर्यस्य स तादृशो भीति महासंकटमभ्येति प्राप्नोति तत्र तादृशि समये
ऐश्वरीं परमेश्वरसंबन्धिनीं करुणां विना क इव त्राता पालकः । न कोऽपीत्यर्थः । केवल-
मीश्वरकृपैव तत्र शरणमिति भावः ॥ संदानितकम् ॥
 
वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः
 
शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः ।
तथापि प्रत्यग्रं शरणर्मुपयातं प्रति विभो-
रखण्डो व्यापारो जगति करुणाया विजयते ॥ ३७॥
 
वपुःखण्डे महेशितुः शरीरार्धे शैलदुहितुः पार्वत्याः खण्डोऽर्धम् । वामभाग इत्यर्थः ।
प्रभोः शिखण्डे किरीटे खण्डेन्दुरर्धेन्दुः । स्वयमपि स्वामी शंभुः खण्डपरशुः । 'खण्ड:
परशुरस्य जामदयेन सह कुठारविनिमयात्' इति जिनेन्द्रकृतटीकायाम् । तथाप्येव-
मपि सति सर्वथैव खण्डत्वेऽपि सति प्रत्यमं नवं शरणमुपयातं शरणागतं प्रति विभोः
स्वामिनः परमेशस्य जगति त्रिभुवने करुणाया अखण्डो व्यापारो विजयते सर्वोत्कृष्टो
भवति । सर्वत्र खण्डत्वेऽप्यखण्डैव करुणा शंभोः शरणागतं प्रतीत्यद्भुतमित्यर्थः ॥
 
१. 'उपयन्तं' ख.
 
Digitized by Google