This page has been fully proofread once and needs a second look.

१२ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
द्वादशं स्तोत्रम् ।
 

 
अथातस्तमः शमनाख्यं द्वादशं स्तोत्रमारभमाण आ-

मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोप्ग्रशूलः ।

वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्त्यशक्तिम् ॥ १॥

 
यो देवः श्रीशंभुर्मखैर्यज्ञैरुपास्योऽपि तथा नयज्ञसेव्यः । नयं जानन्तीति नयज्ञा नी-

तिशास्त्रनिपुणास्तैः सेव्यः । तथामयाः शीतातपाद्याः षडूर्मयस्तेभ्यो निष्क्रान्तः । 'शी-

तातपौ शरीरस्य लोभमोहौ च चेतसः । प्राणस्य क्षुत्पिपासे द्वे षडूर्मिरहितः शिवः ॥'

इत्युक्तेः । तथा प्रथितमुद्ग्रं शूलं त्रिशूलं यस्य सः । तथा वेदाश्चत्वारः प्रिया यस्य सः ।

तथा अश्रुतिवल्लभः । अश्रुतयो निष्कर्णाः सर्पा वल्लभा यस्य स तादृग्भवति । तदेवं

शिवमचिन्त्यशक्तिं ब्रह्माद्यैरप्यचिन्त्या शक्तिर्यस्य स तादृशं श्रयामि भजे । अत्र च यो

मखैरुपास्यः स कथं यज्ञसेव्यो नेति विरोध: । अन्यार्थत्वेन तदभावे विरोधाभासः ।

तथा यो निरामयो नीरोगो भवति स कथमुद्ग्रं शूलं रोगविशेषो यस्य स तादृशो भवति ।

तथा यो वेदप्रियो भवति स कथं न श्रुतयो वल्लभा यस्य स ताहग्भवतीति विरोधः ।

अन्यार्थत्वेन तदभावः ॥
 
२०९
 

 
स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् ।
 

इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥ २ ॥
 

 
हे विभो, स्तुत्यः स्तवनीयो जनेन त्वमेवासि । स्तुतिं करोति स्तुतिकृदपि त्वमे

वासि । स्तुतिरपि त्वमेवासि । कर्तृकरणकर्मरूपस्त्वमेवासीत्यर्थः । त्वदृतेऽन्यत्किकिंचि-

न्
नास्ति । तुः पक्षान्तरे । यदहं चर्मचक्षुर्मन्दबुद्धिस्त्वां स्तुत्या स्तुवे इयमविद्याज्ञानं पृ-

थगर्थबुद्धिः स्तुतिस्तुतिकृत्स्तुत्यरूपा मिथ्या बुद्धिः । सर्वथा सर्ववस्तुषु स्वतन्त्रकर्ता

त्वमेवेत्यर्थः ॥
 

 
स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव ।
 

रजः प्ररूढं मुकुरे प्रमार्ष्टुं रजो विना नह्यपरोऽस्त्युपायः ॥ ३ ॥

 
तत्राप्येवमेव सत्यहं त्वां यत्पुनः पुनः स्तौम्येव तत्कुतः । यद्यस्मात्कारणात्
 
......
 

 

 
विजृम्भमाणे तमसि प्रगल्भे यथा भवासक्तमतिः स्थितोऽहम् ।

हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥ ४ ॥

 
प्रगल्भेऽत्युद्भटे तमस्यविद्यापर्यायेऽज्ञाने विजृम्भमाणे उल्लसति सति यथाहं भवास-

क्तमतिर्भवे संसारे आसक्ता मतिर्बुद्धिर्यस्य स तादृग्यथा स्थितोऽस्मि तथा तस्मिमिंस्तम-

स्यज्ञाने हतेऽपि सत्युदितज्ञानो भवासक्तमतिर्भवत्युत्पद्यतेऽस्माच्छिवादिक्षित्यन्तं जग-

दिति भवः परमशिवस्त त्रासक्ता मतिर्यस्य स तादृग्भवेयम् ॥
 
Digitized by Google