This page has been fully proofread once and needs a second look.

१८६
 
काव्यमाला ।
 
हे विभो, यो धन्यो जनो रवं पूजासमये मुखवाद्यं विलापैनाक्रन्दं वा ददाति तस्य

त्वं वरं ददासि । यो वा यश्च मदं गर्वं वहति धारयति तस्य दमं विधत्से कुरुषे । इत्य

नेन प्रकारेणाक्षरद्वयस्य रव इत्यस्य मद इत्यस्य च वर्णद्वयस्य विपर्ययकेलिः शोशीलं यस्य

स तादृक् त्वं नमो नमस्कारं कुर्वति मयि मनश्चित्तं किं नाम न करोषि । युक्तमत्रापि

विपर्ययं कर्तुमित्यर्थः । नमःशब्दोऽव्ययं नाम च ॥
 

 
चन्द्रं करे शिरसि चक्षुषि पादमूले

मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् ।

तापान्धकारविधुरं शरणागतं कि-

मायातु लङ्घितवतस्तव मोघभावम् ॥ ८० ॥
 
i
 

 
हे शिव, तव करे चन्द्रः । 'देवं सुधाकलशसोमकरं' इति ध्यानोक्तेः । तथा तव

शिरसि चन्द्रः । चन्द्रमौलित्वात्तव । तथा चक्षुषि वामनेत्रे च चन्द्रः । तथा पादमूले च

तव चन्द्रः सेवाकारी । मूर्तीतौ च चन्द्रः । शुभ्रमूर्तित्वाच्छंभोः । इत्यत एतच्चन्द्राणां सु

भिक्षमस्ति तव । अत्र चन्द्रस्य प्रतिमासं द्वादशमूर्तित्वाद्बहुचन्द्रता । तदेतश्चन्द्रसुभिक्ष

मपि तापेनाध्यात्मिकादिभेदाणित्रिविधेन महासंतापरूपेण तथान्धकारेणाज्ञानरूपेण च वि-

धुरं व्याकुलं मां वराकं लङ्घितवतोऽवगणनया दूरीकुर्वतस्तव मोघभावं वैफल्यं किमा-

यातु किं प्राप्नोतु किमर्थं प्राप्नोतु । एतेन चन्द्रसुभिक्षेण स्वायत्तेन मदीयं तापमन्धकारं

च निर्वाप्य तत्साफल्यं कुर्वित्यर्थः ॥
 

 
कौटिल्यमिन्दुदलतो न सुधामयत्व-

मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् ।
 

मालिन्यमेव गलतो न गभीरभावं
 

 

त्वत्तोऽपि मे तितउकल्पमवाप चेतः ॥ ८१ ॥
 

 
हे नाथ, मे मम चेतः प्रतिक्षणं भवदीयध्यानासक्तं सततं ध्यानेनावाप्तसाक्षात्कारस्य

तव मौलिस्थेन्दुदलत श्चन्द्रखण्डात्कौटिल्यं वक्रत्वमेवावाप न तु सुधामयत्वममृतमयत्वम् ।

तथा तवैवोर्ध्वनयनाद्भालस्थानलादूष्माणं सगर्वत्वेन संतापमेवावाप न तु परमुत्कृष्टं प्र

काशम् । तथा तवैव गलतः कण्ठाद्ध्यानावाप्तौ सकालकूटान्मलिनत्वमेवावाप न तु ग-

भीरत्वम् । मदीयं चेतः किंभूतम् । तितकल्पं परिपवनसदृशम् । तनोति तन्यते वा

तितउः । 'तनोतेर्डउः सन्वच्च' इति डउप्रत्ययः । सन्त्वत्त्वात्द्द्वित्वमित्त्वं च । 'चालनी ति-

तउः पुमान्' इत्यमरः । ईषदसमाप्तं तितउ तितउकल्पम् । यथा तितउरसारं गृह्णाति

सारं त्यजति तद्वन्मम चेत इत्यर्थः
 

 
किं वर्णयामि गुरुतां विपदः पदे मां

स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य ।
 
Digitized by Google