This page has been fully proofread once and needs a second look.

११ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१७१
 
पाया यस्य तादृशम् । तथा आयस्तं सायासं चेतो यस्य स तादृशम् । तथा असंभवेन

कस्यापि प्रयोजनभूतवस्तुनोऽभावेन दारिद्र्यपर्यायेण भग्नं वृत्तमाचारो यस्य स तादृशम् ।

तथा अन्तकभयान्मृत्युभयात्सीदन्तम् । तथा अनर्थैर्जरामरणत्रासादिभिः कदर्थितं व्य

थितं मां वराकमभयार्पणेन मा भैषीरिति वचनामृताभयदानेन स्वयं संभावय सादरं

कुरु ॥
 

 
त्वां नीतिमान्भजति यः स भवत्यनीति-

र्मुक्तः स यो हि भविता हृदयान्न मुक्तः ।

यस्ते रतोऽपचितयेऽपचितिं स नति
 
नैति
तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥ ३५ ॥
 

 
हे नाथ, नीतिः कार्याकार्यविचारो यस्य स तादृग्यो मर्त्यः सोऽनीतिरविद्यमाना ईतय

उपद्रवा यस्य स तादृग्भवति । तथा यो नरो भवता प्रभुणा हृदयात्स्वचेतसो न मुक्तः ।

हि निश्चये । स मुक्त ऐकान्तिकाद्यन्तिकदुःखान्मुक्तो मोक्षपदवीं प्राप्तः । तथा यः पु-

मान् तव विभोरपचितये पूजायै रतः सोऽपचितिमपच॑यं हीनतां नैति न प्राप्नोति । एत-

द्वृत्तपादत्रयार्थान्वये सत्यपि व्यतिरेकमाह - तत्त्वामिति । हे शंभो, तत्तस्मात्कारणात्त्वां

भवं भवत्यस्माद्ब्रह्मादिकारणषट्प्रादुर्भाव इति भवस्तं त्वां श्रितोऽस्मि शरणं प्रपश्न्नो-

ऽस्मि । अहं त्वभवोऽविद्यमानसंसार : कस्मान्नास्मि । अत्र नीतिमाननीतिः, मुक्तो

न मुक्तः, अपचितिरतोऽपचितिं नैतीति विरोधाभासः । अन्यार्थत्वे तदभावः ॥
 

 
स्वापः सचिन्तमनसो निशि मे दुरापो

निर्दाह एव गमयामि कदा सदाहः ।

रक्ष त्वदेकवशगं शिव मामवश्यं
 

कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥ ३६ ॥
 

 
हे शिव, निशि रात्रौ सचिन्तमनसः सचिन्तं जरामरणचिन्तासहितं मनो यस्य स

तादृशस्तस्य मे स्वापो निद्रापरपर्यायो दुरापो दुष्प्रापो भवति । कविः स्वात्मानं विनो-

दयति — निर्दाह इति । भवदनुग्रहेणेति शेषः । भवदनुग्रहेण कदा निर्दाहोऽन्तर्दाहरहितो-

ऽहः दिनम् । जातावेकवचनम् । अहानि गमयाम्यतिवाहयामि । हे शिव, त्वयि विषये

एकश्चासौ वशगस्तं त्वदधीनं मामवश्यं निश्चितमेव रक्ष । तथा अपरुषोऽपगता रुद्
ट्
रोषो यस्य स तादृशस्य मम त्वं कर्कशो निर्दयः कस्माद्भवसि । अत्रापि विरोधाभासो-

ऽलंकारः । यः स्वापः सुखेनाप्यते स कथं दुरापः । तथा यो निर्दाहः स कथं सदाहः ।

तथा यो वशगः स कथमवश्यः । तथा योऽपरुषः (कोमलः) स कथं कर्कश इति विरोधः ।

अन्यार्थलेत्वे तदभावः ॥
 
Digitized by Google