This page has been fully proofread once and needs a second look.

१७०
 
काव्यमाला ।
 
शब्देऽथानुशयोंयो दीर्घद्वेषानुतापयोः' इति शाश्वतः । एवं नो चेत्स्यात्कथं तर्हि कुलगुणा-

दिभिः पवित्रमप्येतन्मम नृजन्म मनुष्यजन्म निष्फलं कथं जातम् । कतिपयफल मिति

शेषः । त्वद्भक्तिरसग्रहे तु तस्य सर्वथा साफल्यमेवेति भावः ॥

 
मानुष्यनावमेम[^१]धिगम्य चिरादवाप्य
 

निस्तारकं च करुणाभरणं भवन्तम् ।

यस्याभवद्भरशस्तरितुं भवाब्धि
 
धिं
सोऽहं ब्रुडामि यदि कस्य विडम्बनेयम् ॥ ३२ ॥

 
हे विभो, चिरात्प्राचीनानेकजन्मान्तरं मानुषस्य भावो मानुष्यं मनुष्यजन्मैव नौस्त-

रणिस्तामधिगम्य लब्ध्वा तथा चिरात्प्राक्तनानेक जन्मपरम्परोपार्जितसुकृतपरिपाकेन

करुणाभरणं कृपालंकरणं भवन्तं त्वादृशं निस्तारकम् । अपार भवार्णवादिति शेषः ।

एवंभूतं विभुं प्राप्य यस्य मम भवाब्धिधिं संसाराब्धि तरितुं भरवशो महान्प्रत्ययः ।

'भरोसा' इति भाषया । अभूत् स एवाहं यदि तत्रैव भवाम्बुधौ ब्रुडामि मज्जामि तर्होहीयं

विडम्बनालोकोपहासः कस्य भवति । अर्थात्तवैव ॥
 

 
स्वामी प्रसादमुपकारिषु सेवकेषु
 

योग्येषु साधुषु करोति किमत्र चित्रम् ।

सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं
 

चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ ३३ ॥

 
स्वामी विभुरुपकारिषु वाङ्मनःकायकर्मभिर्नित्यमुपासनारूपोपकारकर्तृषु सेवकेषु नि-

तान्तमेव सेवापरेषु योग्येषु कुलाचारशीलादिगुणैरलंकृतेषु साधुषु विनीतेषु भक्तजनेषु

यदि प्रसादं करोति अत्र विषये किं चित्रम् । न किंचिदित्यर्थः । तुः पक्षान्तरे । सन्तः

सहृदया अभाजनजनेष्त्रपात्रेष्वपि निष्कारणं कृपामृतसारेण सिक्तं चित्तं वहन्ति । अ

पात्रेष्वपि निर्हेतु दयां विदधतीत्यर्थः ॥ एतद्वृत्तानुसारेण मदीयमपि वृत्तमेकम् – 'भव-

दङ्घ्रिसरोजसेविनि प्रकटं चेत्तनुरेव ते कृपा । यदि नाथ तदास्थताश्रिते मयि दृश्येत

तदैव ते कृपा (?) ॥' इति ॥
 

 
तस्मात्समाप्तसकलाभ्युदयाभ्युपाय-

मायस्तचेतसमसंभवभग्नवृत्तम् ।

सीद्न्तमन्तकभयादभयार्पणेन
 

संभावय स्वयमनर्थकदर्शिथितं माम् ॥ ३४ ॥

 
तस्माद्धेतोः समाप्ताः समाप्तिं गता अविद्यमानाः सकला अभ्युदयाभ्युपाया उदयो-

 
[^
]. 'अधिरुह्य' क.
 
Digitized by Google