This page has been fully proofread once and needs a second look.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१९९
 
त्यजन्ति । तथा रटन्तः पटहा आनकाः झल्लरी मुरजस्तूर्यो भेरी इति वाद्यभाण्डविशे-

षास्तासां गणस्तस्य प्रणादेन मुखरीभवन्तो नृत्यन्तो ये भवनबर्हिणो गृहमयूरास्तेषां

केकारुतानि तैः शयनं त्यजन्ति । 'केका वाणी मयूरस्य' इत्यमरः ॥ सुधावन्मधुरश्चासौ

वारुणीरसो मद्यं तेन कषायः स्निग्धो यः कण्ठस्तस्मादुद्भवद्यन्नवं श्रुतिरसायनं तेन

प्रगुणानि यानि गायनी गीतकानि तैः शयनं त्यजन्ति
………….॥ तथा
 

प्रभाते यद्रुणवर्णनं तत्र प्रवणानि यानि बन्दिवृन्दानि तेषां स्तुत्या प्रबुद्धा याः शुकशा-

रिकास्तासां कलह एव केलिस्तस्य कोलाहलैः कलकलैः शयनं त्यजन्ति । तथा बहि-

र्
विहरन्त्यो या अङ्गनास्तासां रणितः सशब्दश्वासीचासौ रत्नकाञ्चीगुणस्तत्र क्वणन्त्यो याः कन-

ककिङ्किण्यो हेमघण्टिकास्तासां झणझणेतिशब्दानुकाररूपा ये आरवास्तेषामाडम्बरैरा-

टोपैः शयनं त्यजन्ति ॥ तथा खुरैः क्षता वसुंधरा भूमिर्यैस्ते तादृशा उद्धुरा ये तुरंगा-

स्तेषां हेषारवस्तेनोन्मिषन्नुल्लसन्प्रबोधस्तेन धुता कंधरा यैस्तादृशा ये द्विरदा हस्तिन

स्तेषां कण्ठेषु या घण्टास्तासां रवास्तैरेतैरदूरेत्यादि प्रागुक्तशब्दैः स्मरेण कामोद्रेकेणा-

लसा या विलासिन्यस्तासां स्तनभरेणोपरुद्धमालिङ्गितमुरो वक्षो येषां ते तादृशाः शंभु-

शंसाजुषः शयनं त्यजन्ति निद्रारसं परिहरन्तीति शिवम् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

करुणाक्रन्दनं नाम दशमं स्तोत्रम् ।
 

 
एकादशं स्तोत्रम् ।
 

 
धन्योऽस्मि सम्यगमृतं किमपि स्त्रवन्ती

संजीवनं भगवती विदधाति यस्य ।

स्नेहस्नुतस्तनयुगा जननीव जीव-

रक्षार्थमार्तिविधुरस्य ममोक्तिदेवी ॥ १ ॥
 

 
स्नेहेन स्नुतं स्तनयुगं यस्या यया वा तादृशी किमप्यमृतं क्षीरं स्रवन्ती शिशोजींर्जीवर-

क्षार्थं जननी मातेव किमपि सम्यगनिर्वाच्यममृतं रसायनं स्रवन्ती भगवती उक्तिदेवी

वाग्देवी यस्य मम संजीवनं विदधात्याप्यायनं करोति सोऽहं धन्योऽस्मि कृती अस्मि

 
धन्योऽस्मि दुःसहविपत्पतितस्य यस्य

वाणीधृतोन्नतिरपुण्यकृतामभूमिः ।

कल्याणिनी सुमनसामुपसेवनीया
 

सौमेरवीव पदवी न दवीयसीयम् ॥ २ ॥
 
घृ

 
धृ
ता उन्नतिः शब्दार्थौद्धत्यं यया तादृशी । तथा पुण्यकृतां दुष्कृतिनामभूमिरगम्या ।

अप्राप्येत्यर्थः । तथा कल्याणिनी समस्तमङ्गलवती । सुमनसां पण्डितानामुपसेवनीया
 
Digitized by Google