This page has not been fully proofread.

११ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१९९
 
त्यजन्ति । तथा रटन्तः पटहा आनकाः झल्लरी मुरजस्तूर्यो भेरी इति वाद्यभाण्डविशे-
षास्तासां गणस्तस्य प्रणादेन मुखरीभवन्तो नृत्यन्तो ये भवनबर्हिणो गृहमयूरास्तेषां
केकारुतानि तैः शयनं त्यजन्ति । 'केका वाणी मयूरस्य' इत्यमरः ॥ सुधावन्मधुरश्चासौ
वारुणीरसो मद्यं तेन कषायः स्निग्धो यः कण्ठस्तस्मादुद्भवयन्नवं श्रुतिरसायनं तेन
प्रगुणानि यानि गायनी गीतकानि तैः शयनं त्यजन्ति
॥ तथा
 
प्रभाते यद्रुणवर्णनं तत्र प्रवणानि यानि बन्दिवृन्दानि तेषां स्तुत्या प्रबुद्धा याः शुकशा-
रिकास्तासां कलह एव केलिस्तस्य कोलाहलैः कलकलैः शयनं त्यजन्ति । तथा बहि-
विहरन्त्यो या अङ्गनास्तासां रणितः सशब्दश्वासी रत्नकाचीगुणस्तत्र क्वणन्त्यो याः कन-
ककिङ्किण्यो हेमघण्टिकास्तासां झणझणेतिशब्दानुकाररूपा ये आरवास्तेषामाडम्बरैरा-
टोपैः शयनं त्यजन्ति ॥ तथा खुरैः क्षता वसुंधरा भूमिर्यैस्ते तादृशा उद्धुरा ये तुरंगा-
स्तेषां हेषारवस्तेनोन्मिषन्नुल्लसन्प्रबोधस्तेन धुता कंधरा यैस्तादृशा ये द्विरदा हस्तिन
स्तेषां कण्ठेषु या घण्टास्तासां रवास्तैरेतैरदूरेत्यादि प्रागुक्तशब्दैः स्मरेण कामोद्रेकेणा-
लसा या विलासिन्यस्तासां स्तनभरेणोपरुद्धमालिङ्गितमुरो वक्षो येषां ते तादृशाः शंभु-
शंसाजुषः शयनं त्यजन्ति निद्रारसं परिहरन्तीति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपञ्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
करुणाक्रन्दनं नाम दशमं स्तोत्रम् ।
 
एकादशं स्तोत्रम् ।
 
धन्योऽस्मि सम्यगमृतं किमपि स्त्रवन्ती
संजीवनं भगवती विदधाति यस्य ।
स्नेहस्नुतस्तनयुगा जननीव जीव-
रक्षार्थमार्तिविधुरस्य ममोक्तिदेवी ॥ १ ॥
 
स्नेहेन स्नुतं स्तनयुगं यस्या यया वा तादृशी किमप्यमृतं क्षीरं स्रवन्ती शिशोजींवर-
क्षार्थ जननी मातेव किमपि सम्यगनिर्वाच्यममृतं रसायनं स्रवन्ती भगवती उक्तिदेवी
वाग्देवी यस्य मम संजीवनं विदधात्याप्यायनं करोति सोऽहं धन्योऽस्मि कृती अस्मि ।
धन्योऽस्मि दुःसहविपत्पतितस्य यस्य
वाणीधृतोन्नतिरपुण्यकृतामभूमिः ।
कल्याणिनी सुमनसामुपसेवनीया
 
सौमेरवीव पदवी न दवीयसीयम् ॥ २ ॥
 
घृता उन्नतिः शब्दार्थौद्धत्यं यया तादृशी । तथा पुण्यकृतां दुष्कृतिनामभूमिरगम्या ।
अप्राप्येत्यर्थः । तथा कल्याणिनी समस्तमङ्गलवती । सुमनसां पण्डितानामुपसेवनीया
 
Digitized by Google