This page has not been fully proofread.

१० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तदेवं दुर्वारव्यसनशतसंपातविषमं
 
विशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् ।
 
१५१
 
अविन्दन्नाश्वासक्षम मपरमापन्नसुहृदं
 
जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ ६९ ॥
 
(तिलकम्)
 
हे विभो, कुत्सिता ईशा: कदीशास्तेषां कदीशानां कुनृपतीनामग्रेऽस्माभिः क इव
न परिभवस्तिरस्क्रियारूपो विसोढः । किं कृत्वा । दीनं मुखं कृत्वा । एतदेवाह - चि
रमित्यादि । अस्माभिरवसरोद्वीक्षणधिया अवसरस्योद्वीक्षणं तत्र धीस्तया कदावसरं
प्राप्नुम इति धिया कदीशानां द्वारोपान्ते द्वारसविधे चिरं स्थितम् । तथास्माभिस्तत्रैव
कुपिता ये मुखरा द्वाःस्था याष्टीकास्तैर्विहितस्तिरस्कारः परिभवः सोढः । 'प्राप्तः' इति
च पाठः । कदीशानां किंभूतानाम् । विभवलवेन यो गर्वस्तेनान्धितान्धीकृता दृशो ये-
षाम् ॥ परिम्लान इति निजावस्थां वर्णयति कविः – हे विभो, मानः अहमप्येकोऽस्मी-
त्येवंरूपोऽभिमानः परिम्लानो म्लानिं गतः । ममेति शेषः । तथा तनुरपि देहयष्टिरपि
तनुः कृशापि ताम्यतितमामतिशयेन ताम्यति ग्लानिं भजते । 'तमु ग्लानौ' धातुः ।
मोहावर्तेऽज्ञानरूपाम्भोभ्रमे मनश्चित्तं भ्रमति । तथा मम वृतिधैर्यमप्यस्तं नाशं व्रजति
गच्छति च । तथा क्लेशानामविद्यादीनां पश्चानामपि कथा उच्छेदपदवीं नावतरति ।
अस्यां दवीयस्यामतिशयेन दूरायामनन्तायां भवभुवि भवः संसार एव भूस्तस्यां मम
मतिर्मुधा व्यर्थ धावति ॥ तदेवमिति । हे स्वामिन्, अहह खेदे । तत्तस्मात्कारणादेवम-
नेनोक्तप्रकारेण दुर्वाराणि यानि व्यसनशतानि तेषां संपातस्तेन विषमं कठिनं तथा सुनु
महद्दीर्घमोहमेव गहनं दुर्गममिर्जलस्थानं विशन् अत एवाश्वासनसमर्थमपरं विभोरन्यं
नाथं बान्धवं वा तथापन्नसुहृदमापद्गतसुहृदमाश्वासनक्षममपरमलभमान एष मल्लक्षणो
जनः करुणाब्धेः कृपासमुद्रस्य भवतोऽवज्ञापात्रं न भवति । अवज्ञापात्रं भवितुं नाईती-
त्यर्थः ॥ तिलकम् ॥
 
कदर्याणाम तरलनलिनीपडवतल-
प्रलीनमालेयप्रचलकमला मूढमनसाम् ।
अदभ्रूभ्रूभङ्गप्रेभवमवमानं हतधियः
 
2
 
सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ ७० ॥
अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा
 
पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् ।
 
१. 'प्रसवमवसानं' ख.
 
Digitized by Google