This page has been fully proofread once and needs a second look.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
रे दुर्विनीत खल काल पुरा पुरारे-

र्यामाप्तवानसि निजा[^१]विनयप्रशास्तिम् ।

श्रुत्वैव तां धृतिमतामपि कम्पमेति

चेतः कथं पुनरुपक्रमसे तदेव ॥ ६९ ॥
 

 
रे इति हीनसंबोधने । रे दुर्विनीत दुविनययुक्त, रे खल दुर्जन अधम काल, पुरारे-

र्
मृत्युंजयसकाशात् पुरा निजाविनयस्य शंकरैककिंकरविभीषिकारूपस्य प्रशास्तितिं शा-

सनं दाहरूपमाप्तवानसि । तां तव प्रशास्तितिं श्रुत्वैव धृतिमतां सधैर्याणामपि चेतः क-

म्पमेति । रे काल, कथं पुनस्तदेव निजदुर्विनीतत्वं प्रक्रमसे आरभसे ॥

 
पाणौ पिधेहि पवनाशनपाशमाशु
 

नास्तीह ते पुरुषपाश रुषोऽवकाशः ।

निःसंकरेषु शरणीकृतशंकरेषु
 

रे काल कातरभयंकर किं करोषि ॥ ६६ ॥
 
१२९
 

 
कुत्सितः पुरुषः पुरुषपाशस्तस्य संबोधनं हे पुरुषपाश । 'याप्ये पाशप्' । 'कुपुरुष'

इत्यपि पाठो दृश्यते (?) । कुत्सितः पुरुषस्तस्यामन्त्रणं हे कुपुरुष, तं पाणी हस्ते पव-

नाशनपाशं सर्पपाशमाशु शीघ्रं पिधेहि । इह विषये तव रुषोऽवकाशः स्थानं न भ

वति । हे कातरभयंकर । कातरेषु भयंकरस्तस्यामन्त्रणम् । रे इत्यधमामन्त्रणे

निःसंकरेषु संकरान्निष्क्रान्तेषु तथा शरणीकृतशंकरेषु किं करोषि । न किंचित्करोषी-

त्यर्थः । एतद्वृत्तार्थानुसारेण ममापि वृत्तद्वयं यथा - 'अन्यत्र प्रसरति ते कृतान्त श-

क्तिर्नैतेषु क्वचिदपि शंभुकिंकरेषु । एकस्य प्रणयनतस्य पालनार्थं निर्दग्धस्त्वमसि

पुरा पुरारिणा यत् ॥', 'क्रोधोद्धुरो जलधरध्वनिधीरघोरहुंकारतर्जितसमस्तजनो निता-

न्तम् । शर्वाङ्गिघ्रिभक्तिकवचेन समानृवृतस्य किं मे करिष्यति यमोऽपि स दण्डहस्तः ॥'

 
व्यापारय स्वपुरुषं पुरुषं परेषु
 

मा रोषमङ्करय शंकरकिंकराणाम् ।

किं[^२] विस्मृतं विषधरायुध निर्निरोध-

क्रोधप्रबोधपटहं हरहुहुंकृतं ते[^३] ॥ ६७ ॥
 

 
हे कीनाश, स्वपुरुषं स्वानुचरं स्वदूतं परेषु शंकरकिंकरेभ्योऽन्येषु व्यापारय प्रे-

षय । त्वं शंकरकिंकराणां शंभुसेवकानां रोषं मा अनुङ्कुरयोत्पादय । हे विषधरायुध । वि-

 
[^
]. 'निजाविनयस्य शास्तिम्' ख.
[^
]. 'किं विस्मृतोऽसि भुजगायुध' स्त्र.
३. 'तत्'
ख.
 
Digitized by Google
 

[^३]. 'तत्' ख.