This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
१०८
दि । पुष्पेषुः प्रसूनेषुः कामस्तस्य
 

दोहदवशादभिलाषहेतोरवशास्वतन्त्रा
 

या मे दृग्भ्र-

मरी वामनयनाभुजमञ्जरीषु कामिनीभुजलतासु भृशमत्यर्थंश्भ्राम । अथ च यालिनी

मञ्जरीषु लतासु पुष्पेषु कुसुमेषु दोहदवशात् पुष्पफलप्रदानौषधं दोहदस्तद्वशादुत्पन्नेषु

भृशं बभ्राम सा कल्पलतिका भोगेच्छां प्रकटीकरोति ॥
 

घुधुना परमेश्वरानुग्रहेण कदाचित्प्राप्यायाः शिवभक्तेमँर्महिमानं स्तौति-

 
किं निर्मिता मुकुटचन्द्रकलां निपीड्य
 

किं वा शिरः शरणनिर्झरिणीजलेन ।

किं वा करस्थकलशामृतसंप्लवेन
 

भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ ९ ॥
 

 
हे हरेति प्रस्तुतम् । मुकुटस्थेन्दुकलां निपीड्येयं भक्तिर्वाव्यङ्मनः कायकर्मभिस्त्वदेक-

विषयासक्तिः प्रणयिनां शरणापन्नानां भवतापशान्त्यै संसारमरुभ्रमणजतापोच्छ्रित्ये
यै
त्वया कृपया किकिं निर्मिता । किं वा शिरः शरणं स्थानं यस्याः सा निर्झरिणी गङ्गा

तस्या जलेनातिशीतलेन निर्मिता । किं वा करस्थ: कलशस्तदमृतप्रसेकेन । एवं नो

चेत्स्याद्भवे जन्मन्यतिकठिनेऽध्यात्मिकाधिदैवाघिधिभौतिकरूपतापत्रयहर्त्री भविनां कथं

स्यादित्यर्थः ॥
 

 
स्वामिन्विचित्रचरितस्य तै[^१]तवापदान-

गीतामृतेषु दृढरूरतिर्ममेयम् ।

दूरीकृतान्यसरणिर्हरिणीव वाणी
 

सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ १० ॥
 

 
हे स्वामिञ्शंभो, विचित्राणि नानाविधानि चरितानि त्रिपुरदाहान्धकासुरवधश्वेताभ-

यदानक्षीराब्धिदानादीनि यस्य स तादृशस्य तवापदानगीतामृतेष्वद्भुतकर्मगीतसुधार सेषु

दृढं गाढं रूढोत्पन्ना रतिः परमानन्दो यस्याः सा ममेयं वाणी दूरीकृतान्यसरणिर्दूरीकृता

अन्यसरणयोऽन्यमार्गाः श्रीशिवशासनादन्ये यया सा तादृशी सती तत्रैव गोगीतामृते जा

तरतिः पदात्पदमेकपदमपि गन्तुं न क्षमते । सत्यमेतत् । केव । हरिणीव । सापि गीतेषु

रूढरतिः पदादेकं पदमपि गन्तुं न क्षमते। 'हरति हरिणचित्तं का कथा देवतानां रम-

यति च महेशं को वराको नरेशः' इति संगीतशास्त्रोक्तेरिति ॥
 

 
आश्वासनं यमभयाकुलतामृतानां
 

संजीवनं भवदवव्यथया मृतानाम् ।

आलम्बनं सुकविराजगिरामृतानां
 

संकीर्तनं जयति ते चरितामृतानाम् ॥ ११ ॥
 

 
[^
]. 'तवावदान' ख.
 
Digitized by Google