This page has not been fully proofread.

काव्यमाला ।
 
१०८
दि । पुष्पेषुः प्रसूनेषुः कामस्तस्य
 
दोहदवशादभिलाषहेतोरवशास्वतन्त्रा
 
या मे दृग्भ्र-
मरी वामनयनाभुजमञ्जरीषु कामिनीभुजलतासु भृशमत्यर्थ बश्राम । अथ च यालिनी
मञ्जरीषु लतासु पुष्पेषु कुसुमेषु दोहदवशात् पुष्पफलप्रदानौषधं दोहदस्तद्वशादुत्पन्नेषु
भृशं बभ्राम सा कल्पलतिका भोगेच्छां प्रकटीकरोति ॥
 
अघुना परमेश्वरानुग्रहेण कदाचित्प्राप्यायाः शिवभक्तेमँहिमानं स्तौति-
किं निर्मिता मुकुटचन्द्रकलां निपीड्य
 
किं वा शिरः शरणनिर्झरिणीजलेन ।
किंवा करस्थकलशामृतसंठवेन
 
भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ ९ ॥
 
हे हरेति प्रस्तुतम् । मुकुटस्थेन्दुकलां निपीड्येयं भक्तिर्वाव्यनः कायकर्मभिस्त्वदेक-
विषयासक्तिः प्रणयिनां शरणापन्नानां भवतापशान्त्यै संसारमरुभ्रमणजतापोच्छ्रित्ये
त्वया कृपया कि निर्मिता । किं वा शिरः शरणं स्थानं यस्याः सा निर्झरिणी गङ्गा
तस्या जलेनातिशीतलेन निर्मिता । किं वा करस्थ: कलशस्तदमृतप्रसेकेन । एवं नो
चेत्स्याद्भवे जन्मन्यतिकठिनेऽध्यात्मिकाधिदैवाघिभौतिकरूपतापत्रयहर्त्री भविनां कथं
स्यादित्यर्थः ॥
 
स्वामिन्विचित्रचरितस्य तैवापदान-
गीतामृतेषु दृढरूदरतिर्ममेयम् ।
दूरीकृतान्यसरणिर्हरिणीव वाणी
 
सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ १० ॥
 
हे स्वामिञ्शंभो, विचित्राणि नानाविधानि चरितानि त्रिपुरदाहान्धकासुरवधश्वेताभ-
यदानक्षीराब्धिदानादीनि यस्य स तादृशस्य तवापदानगीतामृतेष्वद्भुतकर्मगीतसुधार सेषु
दृढं गाढं रूढोत्पन्ना रतिः परमानन्दो यस्याः सा ममेयं वाणी दूरीकृतान्यसरणिर्दूरीकृता
अन्यसरणयोऽन्यमार्गाः श्रीशिवशासनादन्ये यया सा तादृशी सती तत्रैव गोतामृते जा
तरतिः पदात्पदमेकपदमपि गन्तुं न क्षमते । सत्यमेतत् । केव । हरिणीव । सापि गीतेषु
रूढरतिः पदादेकं पदमपि गन्तुं न क्षमते। 'हरति हरिणचित्तं का कथा देवतानां रम-
यति च महेशं को वराको नरेशः' इति संगीतशास्त्रोक्तेरिति ॥
 
आश्वासनं यमभयाकुलतामृतानां
 
संजीवनं भवदवव्यथया मृतानाम् ।
आलम्बनं सुकविराजगिरामृतानां
 
संकीर्तनं जयति ते चरितामृतानाम् ॥ ११ ॥
 
१. 'तवावदान' ख.
 
Digitized by Google