This page has been fully proofread once and needs a second look.

श्रीजगद्धरभट्टः ।
 
अयं स्तुतिकुसुमांञ्जलिकर्ता काश्मीरिको महाकविः श्रीजगद्धरभट्टः स्वसूनोर्यशोधरस्य
कृते बालबोधिनीसमाख्यां कातन्त्रवृत्तिं प्रणीतवान्, यस्या अयमारम्भः -
[^१]'नमः शिवाय निःशेषक्लेशप्रशमशालिने ।
त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥
दिशि दिश्यमृतद्रवं स्रवन्त्यः प्रथयन्त्यः कृतिनां दृशि प्रसादम् ।
विशदाः प्रसरन्ति यस्य गावः स महात्मा जयति द्विजाधिराजः ॥
स्वसुतस्य शिशोर्यशोधरस्य स्मरणार्थे विहितो मया श्रमोऽयम् ।
उपयोगमियाद्यदि प्रसङ्गादपरत्रापि ततो भवेदवन्ध्यः ॥
[^२]इह युक्त्यनुगानवद्यहृद्यक्रमदृब्धाः कृतिनां हरन्तु वाचः ।
मतिजाढ्यलवं लवङ्गजातीफलपूता[^३]सविलासमासजन्त्यः ॥' इति ।
समाप्तौ चेदं पद्यम्-
'इति मितमतिबालबोधनार्थे परिहृतवक्रपथैर्मया वचोभिः ।
लघुललितपदा व्यधायि वृत्तिर्मृदुसरला खलु बालबोधिनीयम् ॥' इति ।
न्यासाभिधमेतद्व्याख्यानं च जगद्धरभदृस्य नष्टकन्यातनयातनूजो राजानकशितिकण्ठः
कश्मीरान्प्रशासतो हैदरशाहसूनोईस्सनस्य राज्ये विहितवान्, यस्यायमारम्भः-
'यो निर्माति बिभर्ति संहरति च क्रीडानुकम्पादिभि-
निर्देहस्त्रिजगत्प्रमाणपरिषत्ख्यातो यदिच्छां विना ।
दातुं शक्नुवते कदापि न फलं कर्माणि नो कुत्रचि
द्विख्यातः परमेश्वरः स तनुताद्वाग्वैभवं वो विभुः ॥
विद्यातीर्थविहारशालिनि परं श्रीशारदासंश्रये
कौबेर्या हरितो ललाटतिलके कश्मीरदेशेऽभये ।
यच्छ्रीपद्मपुरं पुरंदरपुरप्रोद्यत्प्रभं भासते
तत्राचार्यवरो बभूव भगवान्सोमः[^४] स सोमप्रभः ॥
यः सिद्धामृतशंभुदर्शितमहाविद्यः सतां मस्तकः
शापानुग्रहकृद्वितानपरमः सोमस्तदीयेऽन्वये ।
 
[^१]. स्तुतिकुसुमाञ्जलावयं श्लोकः (२।२).
[^२]. "तथा चोक्तमनेनैव कविना स्वकृतायां
बालबोधिन्यां कातन्त्रवृत्तौ' इत्युक्त्वा 'इह युक्त्यनु-' इत्यादि पद्यमुपन्यस्तं राजानकरत्न-
कण्ठेन टीकायाम् (५।६).
[^३]. 'पोतास' इति पाठः पोतासः कर्पूरभेदः
[^४]. अयं शिव-
दृष्टिशास्त्रप्रणेता श्रीसोमानन्दाचार्य प्रतिभाति.