This page has been fully proofread once and needs a second look.

2.38
 
Breyler
 
de
 
7.27 K. sinels
 
:
 
श्रीजगद्धरभट्टः ।
 

 
अयं स्तुतिकुसुमामांञ्जलिकर्ता काश्मीरिको महाकविः श्रीजगद्धरभःभट्टः स्वसूनोर्यशोधरस्य

कृते बालबोधिनीसमाख्यां कातन्त्रवृत्तितिं प्रणीतवान्, यस्या अयमारम्भः -

[^१]
'नमः शिवाय निःशेषक्लेशप्रशमशालिने ।

त्रिगुणप्ग्रन्थिदुर्भेदभवबन्धविभेदिने ॥
 

दिशि दिश्यमृतद्रवं स्रवन्त्यः प्रथयन्त्यः कृतिनां दृशि प्रसादम् ।

विशदाः प्रसरन्ति यस्य गावः स महात्मा जयति द्विजाधिराजः ॥

स्वसुतस्य शिशोर्यशोधरस्य स्मरणार्थे विहितो मया श्रमोऽयम् ।

उपयोगमियाद्यदि प्रसङ्गादपरत्रापि ततो भवेदवन्ध्यः ॥

[^२]इ
ह युक्त्यनुगानवद्यहृद्यक्रमदृब्धाः कृतिनां हरन्तु वाचः ।

मतिजाढ्यलवं लवङ्गजातीफलपूतौता[^३]सविलासमासजन्त्यः ॥' इति ।

समाप्तौ चेदं पद्यम्-

'इति मितमतिबालबोधनार्थे परिहृतवक्रपथैर्मया वचोभिः ।
लं

घुललितपदा व्यधायि वृत्तिर्मृदुसरला खलु बालबोधिनीयम् ॥' इति ।

न्यासाभिधमेतद्व्याख्यानं च जगद्धरभदृस्य नष्टकन्यातनयातनूजो राजानकशितिकण्ठः

कश्मीरान्प्रशासतो हैदरशाहसूनोईस्सनस्य राज्ये विहितवान्, यस्यायमारम्भः
-
'यो निर्माति बिभर्ति संहरति च क्रीडानुकम्पादिभि-

निर्देहस्त्रिजगत्प्रमाणपरिषत्ख्यातो यदिच्छां विना ।

दातुं शक्नुवते कदापि न फलं कर्माणि नो कुत्रचि

द्विख्यातः परमेश्वरः स तनुताद्वाग्वैभवं वो विभुः ॥

विद्यातीर्थविहारशालिनि परं श्रीशारदा संश्रये

कौबेर्या हरितो ललाटतिलके कश्मीरदेशेऽभये ।

यच्छ्रीपद्मपुरं पुरंदरपुरप्रोद्यत्प्रभं भासते

तत्राचार्यवरो बभूव भगवान्सोमैःमः[^४] स सोमप्रभः ॥

यः सिद्धामृतशंभुदर्शितमहाविद्यः सतां मस्तकः

शापानुग्रहकृद्वितानपरमः सोमस्तदीयेऽन्वये ।
 
-
 

 
[^
]. स्तुतिकुसुमाञ्जलावयं श्लोकः (२२).
[^
]. "तथा चोक्तमनेनैव कविना स्वकृतायां

बालबोधिन्यां कातन्त्रवृत्तौ' इत्युक्त्वा 'इह युक्त्यनु-' इत्यादि पद्यमुपन्यस्तं राजानकरत्न-

कण्ठेन टीकायाम् (५।६).
[^
]. 'पोतास' इति पाठः पोतासः कर्पूरभेदः
[^
]. अयं शिव-

दृष्टिशास्त्रप्रणेता श्रीसोमानन्दाचार्य प्रतिभाति.
 
236
 
606986
 
Digitized by
 
Google