This page has been fully proofread once and needs a second look.

काव्यमाला. २३.
 

 
श्रीजगद्धरभट्टविरचितः
 

 
स्तुतिकुसुमाञ्जलिः ।
 

 
राजानकरत्नकण्ठविरचितया टीकया समेतः ।
 

 
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित-

दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाहुह्व-

पाण्डुरङ्गात्मजकाशिनाथशर्मणा च

संशोधितः ।
 

 
स च
 

 
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा

प्राकाश्यं नीतः ।
 

 
१८९१
 

 
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा जावजी दादाजी इत्यस्यैवाधिकारः ।)
 

 
-
 

 
मूल्यं रूप्यकत्रयम् ।
 
Digitized by Google