This page has not been fully proofread.

1
 
14
 
याज्ञवल्क्यः-
हृत्कण्ठतालुगाभिश्च यथासङ्ख्यं द्विजातयः ।
शुद्धयेरंस्त्री च शूद्रश्च सकृत्स्पृष्ट्वाऽद्भिरन्ततः ॥ इति ॥ ४२
 
अथ दन्तधावनम् । तत्रात्रिः-
मुखे पर्युषिते नित्यं भवन्त्यप्रयता नराः ।
 
तदाद्रकाष्ठं शुष्कं वा भक्षयेद् दन्तधावनम् ॥ ४३ ॥
स्मृत्यर्थसारे-
-
 
अङ्गुल्या धावयेद्दन्तान् वर्जयेत्तु प्रदेशिनीम् ।
मध्यमान मिकाङ्गुष्ठैर्दन्तदाढर्थं भवत्यपि ॥ ४४ ॥
वर्ज्यदिवसानाह– विष्णुः ॥
 
இந்த
 
श्राद्धे जन्मदिने चैव विवाहेऽजीर्णदोषतः ।
व्रते चैवोपवासे च वर्जयेद्दन्तधावनमिति ॥ ४५ ॥
 
யாக்ஞவல்க்பர்:- த்விஜர்கள் ஹ்ருதயம், தொண்டை,தாள்
இந்த ப்ரதேசங்களை அடையும் ஜலத்தால் சுத்தியடைவார்கள்.
ஸ்த்ரீ சூத்ரர்கள் ஜலத்தை ஒரு தடவை தொடுதலால் சுத்தி
யடைவார்கள்.
 
(42)
 
பல் தேய்ப்பது.
 
பற்களை