This page has been fully proofread once and needs a second look.

श्री हयग्रीवस्तोत्रम्
 
<page>
<verse lang="sa">
नानाविधानामगतिः कलानां
 

न चापि तीर्थेषु कृतावतारः ।

ध्रुवं तवानाथपरिग्रहायाः
 

नवं नवं <ref>1</ref>पात्रमहं दयायाः
 
॥ ३०</verse>
<verse lang="sa">
अकम्पनीयान्यपनीति भेदैः
 

अलंकृषीरन् हृदयं मदीयम् ।
 

शङ्क प्रका कलङ्का पगमोज्ज्वलानि
 

तत्त्वानि सम्यञ्चि तव प्रसादात् ॥
 
३१</verse>
<verse lang="sa">
व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे

बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।

अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां

आविर्भूयादनघ महिमा मानसे वागधीशः ॥
 
</verse>
<verse lang="sa"><ref>
2 </ref>वागर्थ सिद्धिहेतोः
 

पठत हयग्रीवसंस्तुतिं भक्त्या ।

कवितार्किककेसरिणा
 

वेङ्कटनाथेन विरचितामेताम्
 
</verse>
<ignore lang="sa">
कवितार्किक सहाय कल्याणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
 
३०
 
३१
 
३२
 
३३
 
"
</ignore>
<footnote mark="1" lang="sa">&apos;
पात्रमिदं '
 
&apos;</footnote>
<footnote mark="
24 " lang="sa">&apos;वागर्थसिद्धिहेतु '
 
7
 
&apos;</footnote>
</page>