2026-01-19 14:42:11 by akprasad
This page has been fully proofread once and needs a second look.
<verse lang="sa">नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथपरिग्रहायाः
नवं नवं <ref>1</ref>पात्रमहं दयायाः
<verse lang="sa">अकम्पनीयान्यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् ।
शङ्
तत्त्वानि सम्यञ्
<verse lang="sa">व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघ महिमा मानसे वागधीशः ॥
<verse lang="sa"><ref>2
पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा
वेङ्कटनाथेन विरचितामेताम्
<ignore lang="sa">कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
३०
३१
३२
३३
"
<footnote mark="1" lang="sa">'पात्रमिदं
<footnote mark="2
7
</page>