2026-01-19 12:47:31 by ambuda-bot
This page has not been fully proofread.
894
895
आचार्यात् रङ्गधुर्य द्वय समधिगमे लब्धसत्तं । तदात्वे
विश्लिष्टाश्लिष्ट पूर्वोत्तर दुरित भरं यापितारब्ध देहम् ।
नीतं त्वत्कैस्त्वया वा निरवधिक दयोद्भूत बोधादिरूपं
त्वक स्वभागं दयितमनुचरं त्वत्कृते मां कुरुष्व ॥
विधानं रङ्गेशादधिगतवतो वेङ्कट कवेः
स्फुरद्वर्णं वक्त्रे परिकलयतां न्यास तिलकम् ।
इहामुत्राप्येष प्रणत जन चिन्तामणि गिरिः
न्यासतिलकम्
३१
स्व पर्यङ्के सेवां दिशति फणि पर्यङ्क रसिकः ॥
३२
--
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
2 स्वभावं
सत्वं
191
895
आचार्यात् रङ्गधुर्य द्वय समधिगमे लब्धसत्तं । तदात्वे
विश्लिष्टाश्लिष्ट पूर्वोत्तर दुरित भरं यापितारब्ध देहम् ।
नीतं त्वत्कैस्त्वया वा निरवधिक दयोद्भूत बोधादिरूपं
त्वक स्वभागं दयितमनुचरं त्वत्कृते मां कुरुष्व ॥
विधानं रङ्गेशादधिगतवतो वेङ्कट कवेः
स्फुरद्वर्णं वक्त्रे परिकलयतां न्यास तिलकम् ।
इहामुत्राप्येष प्रणत जन चिन्तामणि गिरिः
न्यासतिलकम्
३१
स्व पर्यङ्के सेवां दिशति फणि पर्यङ्क रसिकः ॥
३२
--
कवितार्किक सहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
2 स्वभावं
सत्वं
191