This page has not been fully proofread.

843
 
844
 
845
 
846
 
847
 
यतिराजसप्ततिः
 
यथाभूत स्वार्थी यति नृपति सूक्तिर्विजयते
सुधा संदोहाब्धिः सुचरित विपक्तिः श्रुतिमताम् ।
कथा दृप्यत्कौतस्कुत कलह कोलाहल हत-
त्रिवेदी निर्वेद प्रशमन विनोद प्रणयिनी ॥
 
श्रुति श्रेणी चूडापद बहुमते लक्ष्मण मते
स्व पक्षस्थान् दोषान् वितथ मतिरारोपयति यः ।
स्व हस्तेनोत्क्षिप्तैः स खलु निज गात्रेषु बहुलं
गलद्भिर्जम्बालैर्गगन तलमालिम्पति जडः ॥
 
निरालोके लोके निरुपधि पर स्नेह भरितो
यति क्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह ।
अहंकार ध्वान्तं विजहति कथंकारमनघाः
कुतर्क व्यालौघं कुमति मत पाताल कुहरम् ॥
 
यति क्ष्माभृद्दृष्टं मतमिह नवीनं तदपि किं
ततः प्रागेवान्यद्वद तदपि किं वर्ण निकषे ।
निशाम्यन्तां यद्वा 'निजमति तिरस्कार विगमात्
निरातङ्काष्टङ्क द्रमिड गुहदेव
 
५४
 
५५
 
५६
 
प्रभृतयः ॥
 
५७
 
सुधासारं श्रीमद्यतिवर भुवः श्रोत्र कुहरे
निषिञ्चन्ति न्यञ्चन्निगम गरिमाणः फणितयः ।
यदास्वादाभ्यास प्रचय महिमोल्लासित धियां
 
सदास्वाद्यं काले तदमृतमनन्तं सुमनसाम् ॥
 
५८
 
1 निजमत
 
179