This page has not been fully proofread.

यति राजसप्ततेः
 
838
 
839
 
840
 
1
 
841
 
842
 
मुकुन्दाङ्घ्रि श्रद्धा कुमुद वन चन्द्रातप निभाः
मुमुक्षामक्षोभ्यां ददति मुनि बृन्दारकगिरः ।
स्व सिद्धान्त ध्वान्त स्थिर कुतुक दुर्वादि परिषद्-
दिवाभीत प्रेक्षा दिनकर समुत्थान परुषाः ॥
 
निराबाधा बोधायन 'भणिति निष्यन्द सुभगाः
विशुद्धोपन्यास व्यतिभिदुर शारीरक नयाः ।
अकुण्ठैः कल्पन्ते यतिपति निबन्धा निज मुखैः
अनिद्राण प्रज्ञा रस धमनि वेधाय सुधियाम् ॥
 
विकल्पाटोपेन
 
श्रुतिपथमशेषं विघटयन्
 
यदृच्छानिर्दिष्टे यति नृपति शब्दे विरमति ।
वितण्डाहंकुर्वत्प्रतिकथक वेतण्ड पृतना-
 
वियात व्यापार व्यतिमथन संरम्भ कलहः ॥
 
प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां
परिष्कारः सानां परिपणमथर्वाङ्गिरसयोः ।
प्रदीपस्तत्त्वानां प्रतिकृतिरसौ तापस गिरां
 
प्रसत्तिं संवित्तेः प्रदिशति यतीशान फणितिः ॥
 
हतावद्ये हृद्ये हरि चरण पङ्केरुह युगे
निबध्नन्त्यैकान्त्यं किमपि यति भूभृत्फणितयः ।
शुनासीर स्कन्द द्रुहिण हर हेरम्ब हुतभुक्-
प्रभेशादि क्षुद्र प्रणति परिहार प्रतिभुवः ॥
 
४९
 
५०
 
५१
 
५२
 
५३
 
178
 
1 कणिति
 
2 प्रविशतु