This page has not been fully proofread.

786
 
787
 
788
 
789
 
दशावतारस्तोत्रम्
 
नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्र क्रमैः
 
भूयोभिर्भुवनान्यमूनि कुहना गोपाय गोपायते ।
कालिन्दी रसिकाय कालिय फणि स्फार स्फटा वाटिका-
 
रङ्गोत्सङ्ग विशङ्क चंक्रम धुरा पर्याय चर्या यते ॥
 
भाविन्या दशया भवन्निह भव ध्वंसाय नः कल्पतां
कल्की विष्णुयशस्सुतः कलि कथा कालुष्य कूलंकषः ।
निःशेष क्षत कण्टके क्षितितले धारा जलैौधैर्ध्रुवं
 
धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंश धाराधरः ॥
 
इच्छा मीन विहार कच्छप महा पोत्रिन् यदृच्छा हरे
 
रक्षा वामन रोष राम करुणा काकुत्स्थ हेला हालिन् ।
क्रीडा वल्लव ' कल्क वाहन दशा कल्किन्निति प्रत्यहं
 
1
 
१०
 
११
 
जल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघ पण्यापणाः ॥ १२
 
विद्योदन्वति वेङ्कटेश्वरकवैौ जातं जगन्मङ्गलं
 
देवेशस्य दशावतार विषयं स्तोत्रं विवक्षेत यः ।
 
वक्त्रे तस्य सरस्वती बहु मुखी भक्तिः परा मानसे
 
शुद्धिः कापि तनौ दिशासु दशसु ख्यातिः शुभा जृम्भते ॥ १३
 
-88-
 
कविताकिकसहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
 
'कल्कवाहनदशा कल्पिन्निति
 
167