This page has been fully proofread once and needs a second look.

* सबैलझणसङ्ग्रहः
 
<bold>प्रस्तावना-प्</bold> ग्रन्थावतारणार्थव्याख्यानांशः १ अमुख्यार्थप्रतिपा-

दकत्वे सति मुख्यार्थ (सूचकत्वम् २ ) प्रवर्तकत्वं प्रस्तावनात्वम्

<bold>
प्रहेलिका-</bold> दुर्विज्ञानार्थप्रश्नः १ 'दृत्रष्टकूड' लक्षण मप्यत्र पठनीयम्

<bold>
प्राकृतप्रलयः-</bold> कार्यब्रह्मविना शनिमित्तकः सकलकार्यविनाशः ।

<bold>
प्रागभावः-
</bold> पूर्ववृत्त्यभावः १ अजन्यत्वे सति विनाश्यभावः ।
 

घटादिवारणाय सत्यन्तम्, परमाणुशरणाय विनाशीति २

कार्यसमवायिकालान्यावृत्तित्वे सति कार्योत्पत्तिपूर्वकालीनाभावः।

ध्वंसेऽतिव्याप्तिवारणाय कार्योत्पत्तिपूर्वकालीनेति <error>२०३२
</error><fix>॥२०३२॥</fix>
<bold>
प्राग्लोपः-
</bold> उत्तरोत्तरेणैव पूर्वपूर्वकार्यसंभवे पूर्वेषामन्यथासिद्धिः

<bold>
प्राशः -</bold> सुषुप्रौतौ विलीनेऽन्तःकरणेऽज्ञानमात्र साक्षी १व्यष्टिकारण-
B
 

शरीरमात्रोपहितं चैतन्यमिति मंग्रं० २ प्रकर्षेण जानातीति <error>२०३६
</error><fix>॥२०३६॥</fix>
<bold>
प्राणः -</bold> शरीरान्तःसञ्चारी वायुः । महावाय्वादावतिव्याप्तिवारणाय

विशेषणम्, मन आदिवारणाय विशेष्यम्, धनञ्जयवारणाय स-
श्

ञ्
चारीति १ प्राग्गमनशीलत्वे सति नासाग्रस्थानवान्२ मिलितस-

मस्तापञ्चीकृतपञ्चमहाभूतराजसांशकार्यत्वे सति क्रियाशक्तिप्रधानं

<bold>
प्राणमयकोशः-</bold> कर्मेन्द्रियैः सहितः प्राणः ॥ २०४० ॥

<bold>
प्राणायामः-</bold> प्राणवृत्तिनिरोधः १ निःश्वासोच्छ्रासयोर्गतिविच्छे-

दकारकव्यापारः २ रेचकपूरककुम्भकलक्षणः प्राण निग्रहोपायः

<bold>
प्रातिपदिकत्वं-</bold> धातुप्रत्यय प्रत्ययान्तभिन्नत्वे सत्यर्थवत्त्वम्
*१
विभक्त्यर्थशून्यत्वे सति व्यक्तिमात्रार्थवत्त्वम् ॥ २०४५ ॥
 
९० [प्राति]
 
KR