This page has not been fully proofread.

* सबैलझणसङ्ग्रहः
 
प्रस्तावना-प्रन्थावतारणार्थव्याख्यानांशः १ अमुख्यार्थप्रतिपा-
दकत्वे सति मुख्यार्थ (सूचकत्वम् २ ) प्रवर्तकत्वं प्रस्तावनात्वम्
प्रहेलिका-दुर्विज्ञानार्थप्रश्नः १ 'दृत्रकूड' लक्षण मप्यत्र पठनीयम्
प्राकृतप्रलयः कार्यब्रह्मविना शनिमित्तकः सकलकार्यविनाशः ।
प्रागभावः-
पूर्ववृत्त्यभावः १ अजन्यत्वे सति विनाश्यभावः ।
 
घटादिवारणाय सत्यन्तम्, परमाणुशरणाय विनाशीति २
कार्यसमवायिकालान्यावृत्तित्वे सति कार्योत्पत्तिपूर्वकालीनाभावः।
ध्वंसेऽतिव्याप्तिवारणाय कार्योत्पत्तिपूर्वकालीनेति २०३२
प्राग्लोपः-
उत्तरोत्तरेणैव पूर्वपूर्वकार्यसंभवे पूर्वेषामन्यथासिद्धिः
प्राशः - सुषुप्रौ विलीनेऽन्तःकरणेऽज्ञानमात्र साक्षी १व्यष्टिकारण-
B
 
शरीरमात्रोपहितं चैतन्यमिति मं० २ प्रकर्षण जानातीति २०३६
प्राणः - शरीरान्तःसञ्चारी वायुः । महावाय्वादावतिव्याप्तिवारणाय
विशेषणम्, मन आदिवारणाय विशेष्यम्, धनञ्जयवारणाय स-
श्चारीति १ प्राग्गमनशीलत्वे सति नासाग्रस्थानवान्२ मिलितस-
मस्तापञ्चीकृतपञ्चमहाभूतराजसांशकार्यत्वे सति क्रियाशक्तिप्रधानं
प्राणमयकोशः- कर्मेन्द्रियैः सहितः प्राणः ॥ २०४० ॥
प्राणायामः- प्राणवृत्तिनिरोधः १ निःश्वासोच्छ्रासयोर्गतिविच्छे-
दकारकव्यापारः २ रेचकपूरककुम्भकलक्षणः प्राण निग्रहोपायः
प्रातिपदिकत्वं धातुप्रत्यय प्रत्ययान्तभिन्नत्वे सत्यर्थवत्त्वम् ।
विभक्त्यर्थशून्यत्वे सति व्यक्तिमात्रार्थवत्त्वम् ॥ २०४५ ॥
 
९० [प्राति]
 
KR