This page has not been fully proofread.

८८ [प्रयो]
 
* सवलक्षणसङ्ग्रहः
 
*
 
प्रमादः - कर्तव्येऽकर्तव्यत्वधिया ततो निवृत्तिः १ अकर्तव्ये
कर्तव्यत्वधिया तत्र प्रवृत्तिर्वा २ प्रयत्नेन कर्तव्ये कार्ये विस्मृतिः
प्रमेयत्वम्-अवधार्यम् * १ प्रमाविषयत्वम् ॥ १९७७ ॥
प्रमेयगतविपरीतभावना- योग्यं योग्येन संबद्ध्यते इति
न्यायात्रिगुणात्मकप्रपञ्चोपादानं त्रिगुणात्मिका मायैव न
 
>
 
ब्रह्मेति निश्चयात्मिका चित्तवृत्तिः ॥ १९७८ ॥ २
प्रमेयगतासंभावना - प्रमेयगोचरसंभावनाविरहः १ ब्रह्मण-
स्सच्चिदानन्दरूपिणोऽनृतजडदुःखात्मकप्रपञ्चविलक्षणत्वेन त-
त्कारणत्वं कथं भवेत् ? न भवेदेवेत्याकारिका चित्तवृत्तिः १९८०
प्रमेयचैतन्यं) विषयप्रकाशकं विषयाधिष्ठानभूतं चैतन्यम् १
विषयचैतन्यं । अज्ञातं घटाद्यवच्छिन्नं चैतन्यमिति ग्रं० ।
प्रयत्नः- करोमीत्यनुभव विषयवृत्तिगुणत्वव्याप्यजातिमान् १९८२
प्रयोगः - शब्दादीनामुच्चारगम्ळ१ शस्त्रादिमोचनम् ॥ १९८४॥
प्रयोगविधिः- साने कर्मण्यनुष्ठापको विधिः १ प्रयोगा शुभा
वबोधको विधिः ।
[भृत्यादीन्प्रयुनक्ति
 
प्रयोजकः अनुष्ठापकः १ साक्षात्परम्परया वा कारणम् २कार्यादौ-
प्रयोजनं यमर्थमधिकृत्य प्रवर्तते १ प्रवृत्तिहेत्विच्छाविषयः । ज्ञा-
नसुखत्वादिवारणार्थं प्रवृत्तिहेत्विति २ बुद्धिविषयत्वे सति
स्वसंबन्धित येच्छा विषयत्वं प्रयोजनत्वम् ॥ १९९३ ॥
प्रयोज्यं - प्रयोक्तुं शक्यम् ॐ १ साक्षात्परम्परया वा जन्यम् ।