This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
न्यत्वे सति स्वकालावच्छिन्नार्थबोध: ३
 
[प्रत्या] ८५
अनुपलब्ध्यर्थापत्ति-
सति प्रमितिः । अनु-
विशेषणम्, घटा-

शब्दानुमानोपमानजप्रमितिव्यतिरिक्तत्वे
सति प्रमितिः । अनु-
मादावतिव्याप्तिवारणायानुपलब्धीत्यादि
विशेषणम्, घटा-
दिवारणाय प्रमितिरिति ४ अनधिगताबाधितवर्तमानयोग्य-

विषयचैतन्याभिन्नं प्रमाणचैतन्यम् । अधिगतार्थविषयकयथा-

र्थस्मृतावतिप्रसङ्गवारणार्थमनधिगतेति विषय विशेषणम्,

भ्रमज्ञानेऽतिव्याप्तिवारणायाबाधितेति, धर्माधर्मयोः प्रत्यक्ष-

वारणाय योग्येति ५ 'ज्ञानगतप्रत्यक्ष 'लक्षणमप्यत्र पठनीयम्

<bold>
प्रत्यक्षविषय:-</bold> इन्द्रियजम्न्यज्ञानविषयः*१ योग्यत्वे सति वर्तमा-
नविषय

नविषय
चैतन्याभिन्न प्रमाण चैतन्यविषयः २' विषयगतप्रत्यक्ष 'ल०

<bold>
प्रत्यक्षप्रमाणं-</bold> प्रत्यक्षप्रमाकरणम् । अनुमानादावतिव्याप्तिवार

णाय प्रत्यक्षेति, दण्डादिवारणाय प्रमेति । [त्कार्यनिवृत्तिः

<bold>
प्रत्यक्षबाधः-</bold> तत्त्वमस्यादिवाक्योत्थात्मसाक्षात्कारेणाज्ञानत-

<bold>
प्रत्यभिज्ञाज्ञानं-</bold> तत्तेदन्तावगाहिज्ञानम् १ संस्कारेन्द्रियसंप्रयो-

गोभयजन्यं ज्ञानम्, यथा सोऽयं देवदत्त इति ॥ १९२८ ॥

<bold>
प्रत्ययः -</bold> विश्वासः * १ प्रकृतिम (मुंमुद्दिश्य) त्रधीकृत्य विधीयमानः

स्वार्थबोधकः शब्दविशेष: ३ धातुप्रातिपदिकान्यतरनिष्ठो-

द्देश्यतानिरूपितविधेयताश्रयत्वं प्रत्ययत्वम् ॥ १९३२ ॥

<bold>
प्रत्यवायत्वं-</bold> विध्युल्लङ्घनजन्यत्वम् १ आगामिदुःखजनकत्वं वा

<bold>
प्रत्याहारः-</bold> इन्द्रियाणां स्त्रस्वविषयवैमुख्येनावस्थानम् <error>१९३५
 
-
 
</error><fix>॥१९३५॥</fix>