This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
<bold>प्रतिबिम्बत्व-</bold>तदधीनत्वे सति तत्सदृशत्वम् १ उपाध्यन्तर्गत्वे

सत्यौपाधिकपरिच्छेदशून्यत्वे
सति बहिःस्थितस्वरूपकत्वम् । बि
 

म्बवारणायाद्यम्, घटावाशादिवारणाय द्वितीयम्, दर्पणाद्यन्तर्ग-

ततदवयववारणाय तृतीयमिति न्यायरत्नावल्याम् २ उपाधिनि-

मित्तस्वप्रतियोगिकव्याप्यावृत्तिभेदकत्वे सत्युपाधिपरिच्छिन्नत्वं

<bold>
प्रतिभा-</bold> प्रत्युत्पन्नमति: १ नवनवो (ल्लेख)न्मेषशालिनी बुद्धिः ।
-

<bold>
प्रतिभाप्रमाणं-</bold> अनियतदेशकालमाकस्मिकं
 
सदसत्सूचकं
 

ज्ञानम् १ श्वस्ते भ्रातागन्तेत्यादिकमिति ग्रं० ॥ १९०४ ॥

<bold>
प्रतियोगी-</bold> यस्याभावः सः १ प्रति पूर्वं योगस्संबन्ध: २ विरोधि-

त्वं प्रतियोगित्वम् ३ धर्मिभिन्नत्वे सति भेदनिरूपकत्वम्<error> १९०८
</error><fix>॥१९०८॥</fix>
<bold>
प्रतिवादः-</bold> वादिप्रयुक्तन्यायवाक्यविरुद्धवाक्यप्रयोगः <error>१९०९
</error><fix>॥१९०९॥</fix>
<bold>
प्रतिवादी-</bold> वादिप्रयुक्तन्यायविरुद्धन्यायवाक्यप्रयोगकर्ता <error>१९१०
</error><fix>॥१९१०॥</fix>
<bold>
प्रतिषेधत्वम्-</bold> कर्तृत्वाभावानुकूलव्यापारत्वम् ॥ १९११ ॥

<bold>
प्रतीकः-</bold> प्रतिरूपः * आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः २

तद्भिन्नत्वे सति तद्बोधकत्वं प्रतीकत्वम् ॥ १९१४ ॥

<bold>
प्रतीकोपासनं-</bold> अन्यवस्तुनोऽन्यरूपेणोपासनम् १ ब्रह्मप्रती-

कानामादित्यादीनां ब्रह्मदृष्टयोपासनमिति ग्रं० ॥ १९१६ ॥

<bold>
प्रत्यक्षम् -)</bold> ज्ञानाकरणकं ज्ञानम् १ इन्द्रिा<error> </error>र्थसन्निकर्षोत्प

<bold>
प्रत्यक्षप्रमा -)</bold> ज्ञानम् । सन्निकर्षध्वंसवारणाय ज्ञानमिति,

अनुमित्यादिवारणायेन्द्रियार्थसन्निकर्षेति २ व्याघ्याप्त्याद्यज-
८४ [प्रत्य]
प्रतिबिम्बत्वं
 
KAN
 
सत्यौपाधिकपरिच्छेदशून्यत्वे
 
W
 
-