This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
तदधीनत्वे सति तत्सदृशत्वम् १ उपाध्यन्तर्गत्वे
सति बहिःस्थितस्वरूपकत्वम् । बि
 
म्बवारणायाद्यम्, घटावाशादिवारणाय द्वितीयम्, दर्पणाद्यन्तर्ग-
ततदवयववारणाय तृतीयमिति न्यायरत्नावल्याम् २ उपाधिनि-
मित्तस्वप्रतियोगिकव्याप्यावृत्तिभेदकत्वे सत्युपाधिपरिच्छिन्नत्वं
प्रतिभा प्रत्युत्पन्नमति: १ नवनवो (लेख)न्मेषशालिनी बुद्धिः ।
-
प्रतिभाप्रमाणं- अनियतदेशकालमाकस्मिकं
 
सदसत्सूचकं
 
ज्ञानम् १ श्वस्ते भ्रातागन्तेत्यादिकमिति ग्रं० ॥ १९०४ ॥
प्रतियोगी-यस्याभावः सः १ प्रति पूर्वं योगस्संबन्ध: २ विरोधि-
त्वं प्रतियोगित्वम् ३ धर्मिभिन्नत्वे सति भेदनिरूपकत्वम् १९०८
प्रतिवादः-वादिप्रयुक्तन्यायवाक्यविरुद्धवाक्यप्रयोगः १९०९
प्रतिवादी वादिप्रयुक्तन्यायविरुद्धन्यायवाक्यप्रयोगकर्ता १९१०
प्रतिषेधत्वम्- कर्तृत्वाभावानुकूलव्यापारत्वम् ॥ १९११ ॥
प्रतीकः-प्रतिरूपः * आश्रयान्तरप्रत्ययस्याश्रयान्तरे प्रक्षेपः २
तद्भिन्नत्वे सति तद्बोधकत्वं प्रतीकत्वम् ॥ १९१४ ॥
प्रतीकोपासनं अन्यवस्तुनोऽन्यरूपेणोपासनम् १ ब्रह्मप्रती-
कानामादित्यादीनां ब्रह्मदृष्टयोपासनमिति ग्रं० ॥ १९१६ ॥
प्रत्यक्षम् ) ज्ञानाकरणकं ज्ञानम् १ इन्द्रिार्थसन्निकर्षोत्प
प्रत्यक्षप्रमा ) ज्ञानम् । सन्निकर्षध्वंसवारणाय ज्ञानमिति,
अनुमित्यादिवारणायेन्द्रियार्थसन्निकर्षेति २ व्याघ्यायज-
८४ [प्रत्य]
प्रतिबिम्बत्वं
 
KAN
 
सत्यौपाधिकपरिच्छेदशून्यत्वे
 
W
 
-