This page has not been fully proofread.

८२ [प्रणा]
 
* सर्वलक्षणसङ्ग्रहः #
 
०२
 
पौरुषेयत्वं-नूतनानुपूर्वी रचनत्वम् १ प्रमाणान्तरेणार्थमुग्लभ्य
विनिर्मितत्वमिति पं० २ पूर्वानुपूर्व्यनपेक्षपुंविशेषबुद्ध्यधोनानु-
पूर्वीमत्त्वम् ३ सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् १८५०
प्रकरणं उभयाकाङ्क्षा १ सङ्गवाक्यसापेक्षं प्रधानवाक्यमिति
मी० २ सङ्गतिप्रदर्शन प्रयोजिकाकाङ्क्षा ३ एकार्थप्रतिपादक -
न्यांशः ४ शास्त्रसिद्धान्तप्रतिपादको ग्रन्थः ५ शास्त्रैकदेशसं-
बद्धं शास्त्रकार्यान्तरे स्थितमिति ग्रं० ॥ १८५६ ॥
प्रकारत्वं सामान्यभेदकत्वम् १ भासमानवैशिष्ट्यप्रतियोगित्वं
प्रकाशनत्वम् स्वाभिप्रायाविष्करणम् ॥ १८५९ ॥
प्रकाशमानत्वं स्वसत्तायां स्वसत्ता प्रकारक. संशया द्यगोचरत्वम्
प्रकृतत्वं प्रकरण प्राप्तत्वम् १ प्रतिज्ञाविषयत्वमिति ग्रं० १८६२
प्रकृतिः - प्राचीनकर्मसंस्काराधीनस्वभावः * १ सत्त्वरजस्तमो
गुणानां साम्यावस्था २ सम्पूर्णाङ्गसंयुक्तो विधिः ३ प्राथमि-
कविधिप्रतिपादितसमप्रेतिकर्तव्यताकत्वमिति मी० ४ अज-
न्यत्वे सति जनकत्वं प्रकृतित्वम् ५ तत्त्वान्तरारम्भकत्वमिति
सां० ६ अर्थावबोध हेतु प्रत्यय विधानावधिभूतशब्दत्वम् ७ प्रत्य-
यनिष्टविधेयतानिरूपितोद्देश्यताश्रयत्वमिति वै० ॥ १८७० ॥
प्रकृतिभावः - संधिकार्यरहितत्वम् १ निर्विकारस्वरूपेणावस्थानं
प्रगल्भत्वं- प्रवीणमतित्वम् १ कार्याकार्यावधारणक्षमत्वं वा ।
प्रणाम: - स्वापकर्षबोधककर शिरः संयोगादिव्यापारः॥ १८७५॥
 
-
 
-
 
-
 
-