This page has been fully proofread once and needs a second look.

[पैशू] ८१
[सत्यजनकत्वं
 
रितश्चैव पुराणं पञ्चलक्षणम् ।
 
[सत्यजनकत्वं
<bold>
पुरुषः-</bold> पूर्ध्ष्वष्टसु वसतीति १ पुरुषार्थसंपादनयोग्यः २ अजन्यत्वे

<bold>
पुरुषार्थ:-</bold> पुरुषेण साध्योऽर्थः १ त्रिविधदुःखात्यन्तनिवृत्तिः *

पुरुषाभिलाषविषयः २ सुखावाप्तिर्दुःखपरिहार: ४ पुंस्त्वम् ।

<bold>
पुँल्लिङ्गत्वं-</bold> अयमितिव्यवहारविषयत्वम् ॥ १८२६ ॥

<bold>
पुस्तकत्वं-</bold> लिप्याधारत्वम् १ तैलाद्रक्षेजलाद्रक्षेद्रक्षेच्छिथिलब-

न्धनातूत्, मूर्खहस्ते न दातव्यं वदेदेवश्च पुस्तकम् ॥१८२७॥

<bold>
पूजा-</bold> धनाद्यर्पणम् १ पादप्रक्षालना (दिक्रिया २ ) चेनाद्यतिशयितृत्वं

<bold>
पूरकप्राणायामः-</bold> इडया षोडशमात्राभिः प्राणवायोः पानम् ।

<bold>
पूर्वत्वम्-</bold> प्रागभाववत्त्वम् *१ क्रियाजन्यसंयोग प्रतियोगि-

त्वम् २ उदयाचलसन्निहित देशावच्छिन्नःनत्वम् ॥ १८३३ ॥

<bold>
पूर्वपक्षः-</bold> सिद्धान्तविरुद्धकोटि: १ शास्त्रीयसंशयनिरासार्थः प्रश्न

इति ग्रं० २ प्रकृतार्थविरोधितर्कोपन्यासरूपोधिकरणाङ्गविशेषः

<bold>
पूर्वमीमांसा-</bold> पूर्व काण्डवेदविचारशास्त्रम् १ 'कर्मकाण्ड' लक्षणम०

<bold>
पूर्ववदनुमानं-</bold> पूर्वगृहीतव्यक्ति सामान्यविषयमनुमानम्<error> १८३८
</error><fix>॥१८३८॥</fix>
<bold>
पूर्ववृत्तित्वं-</bold> कार्यप्रागभावाधिकरणक्षणवृत्तित्वम् ॥ १८३९ ॥

<bold>
पृच्छा-</bold> ज्ञातुमिच्छा १ जिज्ञासाविषयकज्ञानानुकूलव्यापारः ।

<bold>
पृथक्त्वम्-</bold> पृथग्व्यवहारासाधारणकारणम् ॥ १८४२ ॥

<bold>
पृथिवी-</bold> पृथुत्वगुणयुक्ता १ गन्धसहचरितचतुर्दशगुणवतीति ग्रं

<bold>
पैशून्यं-</bold>
रो (क्षे परदूषणवचनम् १)स्मै परोक्षे परदोषप्रकाशनं
 
,
 
* सर्वलक्षणसङ्ग्रहः *