This page has been fully proofread once and needs a second look.

८० [पुरा]
 
* सवेलक्षणसङ्ग्रहः *
 
<bold>पापोत्कृष्टं-</bold> परताप कगुच्छगुल्मवृश्चिकादि शरीर प्राप कम् कम् <error>१७८८

</error><fix>॥१७८८॥</fix>
<bold>
पामरत्वं-</bold> शास्त्रसंस्कारशून्यत्वे सत्यैहि कविषयपरमार्थदृष्टिमवं

<bold>
पायु:-</bold> मलद्वारम् १ विसर्गक्रियासाधन मिन्द्रियम् ॥ १७९१ ॥

<bold>
पारमार्थिकः-</bold> स्वाभाविकः १ ब्रह्म समान सत्ताकः २ कालत्रयाबाध्यः

<bold>
पारायणं-</bold> भागवतादीनामा (वृत्त्या पाठ: १ ) घन्तपाठाधिकारेण प्रवृत्तं

<bold>
पारिभाषिकः -</bold> शास्त्रकारसङ्केत विशेषेण तत्तदर्थबोधकः शब्दः ।

<bold>
पितृत्वम्-</bold> सपिण्डीकरणोत्तरश्राद्धजन्यफभागित्वम् ॥१७९७॥

<bold>
पुण्यं -</bold> इष्टान्तरजनकम् १ विहितानुष्ठानजन्यत्वं पुण्यत्वम् <error>१७९९
</error><fix>॥१७९९॥</fix>
<bold>
पुण्यकर्म-</bold> पत्रित्रं कर्म १ पुण्यजनकत्वं पुण्यकर्मत्वम् ॥ १८०१ ॥

<bold>
पुण्यमध्यमम्-</bold> इन्द्रादिशरीरप्रारकम् ॥ १८०२ ॥

<bold>
पुण्यसामान्यम्-</bold> यक्षादिशरीरापादकम् ॥ १८०३ ॥

<bold>
पुण्योत्कृष्टं-</bold> हिरण्यगर्भशरीरप्रापकम् ॥ १८०४ ॥

<bold>
पुनरुक्तं - )
-}
S
 
</bold> अनुवादं
(न्यत्वे सति पुनर्वचनम् १ ) विना कथित

<bold>
पुनरुक्तिः )</bold> स्य पुनः कथनम् २पुनः पुनरुक्तिः ३ एकार्थबोधका-
पुरम्-

<bold>पुरम्-</bold>
बहुग्रामीणव्यवहारस्थानम् ।
 
[नेकपदोक्तिः
 
हैं
 

<bold>
पुरश्चरणं-</bold> मन्त्रफलसिद्ध्यर्थं नियतसङ्ख्याको जपः १ मन्त्रफल -

सिद्ध्यर्थमुपोद्धातत्वेन पूर्वसेवनमिति ग्रं० ॥ १८१० ॥

<bold>
पुराकल्पार्थवादः-</bold> ऐतित्ह्यसमाचरिततया कीर्तनम् ॥ १८११॥

<bold>
पुराणं-</bold> पुरातनम् १ पुरा (भवम् २) नवम् ३ वेदाख्यानोपनि-

बन्धनम् ४ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुच-
-