This page has not been fully proofread.

८० [पुरा]
 
* सवेलक्षणसङ्ग्रहः *
 
पापोत्कृष्टं परताप कगुच्छगुल्मवृश्चिकादि शरीर प्राप कम् १७८८
पामरत्वं शास्त्रसंस्कारशून्यत्वे सत्यहि कविषयपरमार्थदृष्टिमवं
पायु:- मलद्वारम् १ विसर्गक्रियासाधन मिन्द्रियम् ॥ १७९१ ॥
पारमार्थिकः स्वाभाविकः १ ब्रह्म समान सत्ताकः २ कालत्रयाबाध्यः
पारायणं-भागवतादीनामा (वृत्त्या पाठ: १ ) घन्तपाठाधिकारेण प्रवृत्तं
पारिभाषिकः - शास्त्रकारसङ्केत विशेषेण तत्तदर्थबोधकः शब्दः ।
पितृत्वम्-सपिण्डीकरणोत्तरश्राद्धजन्यफ उभागित्वम् ॥१७९७॥
पुण्यं - इष्टान्तरजनकम् १ विहितानुष्ठानजन्यत्वं पुण्यत्वम् १७९९
पुण्यकर्म-पत्रित्रं कर्म १ पुण्यजनकत्वं पुण्यकर्मत्वम् ॥ १८०१ ॥
पुण्यमध्यमम् इन्द्रादिशरीरप्रारकम् ॥ १८०२ ॥
पुण्यसामान्यम्-यक्षादिशरीरापादकम् ॥ १८०३ ॥
पुण्योत्कृष्टं-हिरण्यगर्भशरीरप्रापकम् ॥ १८०४ ॥
पुनरुक्तं - )
-}
S
 
अनुवादं
(न्यत्वे सति पुनर्वचनम् १ ) विना कथित
पुनरुक्तिः ) स्य पुनः कथनम् २पुनः पुनरुक्तिः ३ एकार्थबोधका-
पुरम्-बहुग्रामीणव्यवहारस्थानम् ।
 
[नेकपदोक्तिः
 
हैं
 
पुरश्चरणं-मन्त्रफलसिद्ध्यर्थ नियतसङ्ख्याको जपः १ मन्त्रफल -
सिद्ध्यर्थमुपोद्धातत्वेन पूर्वसेवनमिति ० ॥ १८१० ॥
पुराकल्पार्थवादः- ऐतित्यसमाचरिततया कीर्तनम् ॥ १८११॥
पुराणं पुरातनम् १ पुरा (भवम् २) नवम् ३ वेदाख्यानोपनि-
बन्धनम् ४ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च वंशानुच-
-