This page has been fully proofread once and needs a second look.

[पाप ] ७९
 
* सवलक्षणसङ्ग्रहः *
<bold>पर्यन्तत्वं-</bold> तदवधिविप्रकर्षशून्यत्वे सति तत्सन्निकृष्टत्वम् <error>१७५८
</error><fix>॥१७५८॥</fix>
<bold>
पर्यवसानं-</bold> तात्पर्यवृत्त्या बोधनम् ।
 
[र्थकथनं
 

<bold>
पर्याय:-
</bold> नानाशब्दकार्थबोधकः १ तत्समानार्थकपदान्तरेण तद-

<bold>
पशु:-
-
</bold> सर्वमविशेषेण पश्यति १ पशुत्वसंबन्धी २ लोमवल्लाङ्गूलवत्त्वं

<bold>
पश्चिमत्वं -</bold> अस्ताचलसन्निहितदेशावच्छिन्नत्वम् ॥ १७६५ ॥

<bold>
पश्यन्ती-</bold> नाभिचक्रस्थवाय्वभिव्यङ्ग्यो योगि प्रत्यक्ष गोचरः शब्द

<bold>
पाकः -</bold> विजातीयतेजः संयोगः १ विक्लित्त्यनुकूलव्यापारो वा ।

<bold>
पाखण्ड:-</bold> परवञ्चनार्थ (उच्छृङ्खलप्रवृत्तिः १)
तपोजपाद्यभिनयः ।

<bold>
पाखण्डी-</bold> वेद([देशान्यथा कर्ता १) विरुद्धार्थप्रतिपादकः <error>१७७२
</error><fix>॥१७७२॥</fix>
<bold>
पाठ:-</bold> कण्ठताल्वाद्यभिघातेन शब्दस्योत्पत्तिरभिव्य क्तत्त्किर्वा १

शास्त्रादेः पौनः पुन्थेयोनोच्चारणम् ॥ १७७४ ॥

<bold>
पाठवासना-</bold> शास्त्रतात्पर्याग्रहणपूर्वकशास्त्रपाठमात्रेष्वासक्तिः ।

<bold>
पाणि:-</bold> मणिबन्धावध्यङ्गुलि पर्यन्तः १ आदानक्रियासाधनेन्द्रियं
 

 
पात्रम् -

<bold>पात्रम् -</bold>
स्वयजमानयो रक्षकम् १ पतन्तं त्रायते ॥ १७७९ ॥

<bold>
पादः-</bold> श्लोकादिचतुर्थभाग: १पुनरावर्तमानत्वे सति विरतिमत्पदं

<bold>
पादेन्द्रियम्-</bold> गमन कियासाधन मिन्द्रियम् ॥ १७८१ ॥

<bold>
पापं-</bold> अनिष्टान्तरजनकम् १ वेदैकप्रतिपाद्यमनर्थम् २ निषिद्धक्रि-

<bold>
पापकर्म-</bold> पापजनकं कर्म ।
 
[याजन्यं
 

<bold>
पापमध्यमम्-</bold> आम्रपनसादिशरीरापादकम् ॥ १७८६ ॥

<bold>
पापसामान्यं-</bold> लोकेज्यगोगजाश्वत्थतुलस्यादि शरीरप्रापकम् ।
 
-