This page has not been fully proofread.

[पाप ] ७९
 
* सवलक्षणसङ्ग्रहः *
पर्यन्तत्वं तदवधिऋविप्रकर्षशून्यत्वे सति तत्सन्निकृष्टत्वम् १७५८
पर्यवसानं तात्पर्यवृत्त्या बोधनम् ।
 
[र्थकथनं
 
पर्याय:-
नानाशब्दकार्थबोधकः १ तत्समानार्थकपदान्तरेण तद-
पशु:-
- सर्वमविशेषेण पश्यति १ पशुत्वसंबन्धी २ लोमवल्लाङ्गूलवत्त्वं
पश्चिमत्वं - अस्ताचलसन्निहितदेशावच्छिन्नत्वम् ॥ १७६५ ॥
पश्यन्ती-नाभिचक्रस्थवाय्वभिव्यङ्ग्यो योगि प्रत्यक्ष गोचरः शब्द
पाकः - विजातीयतेजः संयोगः १ विक्लित्त्यनुकूलव्यापारो वा ।
पाखण्ड:- परवञ्चनार्थ (उच्छृङ्खलप्रवृत्तिः १)
तपोजपाद्यभिनयः ।
पाखण्डी-वेद([देशान्यथा कर्ता १) विरुद्धार्थप्रतिपादकः १७७२
पाठ:- ऋण्ठतालवाद्यभिघातेन शब्दस्योत्पत्तिरभिव्य क्तर्वा १
शास्त्रादेः पौनः पुन्थेनोच्चारणम् ॥ १७७४ ॥
पाठवासना-शास्त्रतात्पर्याग्रहणपूर्वकशास्त्रपाठमात्रेष्वासक्तिः ।
पाणि:- मणिबन्धावध्यङ्गुलि पर्यन्तः १ आदानक्रियासाधनेन्द्रियं
 

 
पात्रम् - स्वयजमानयो रक्षकम् १ पतन्तं त्रायते ॥ १७७९ ॥
पादः-श्लोकादिचतुर्थभाग: १पुनरावर्तमानत्वे सति विरतिमत्पदं
पादेन्द्रियम्-गमन कियासाधन मिन्द्रियम् ॥ १७८१ ॥
पापं अनिष्टान्तरजनकम् १ वेदैकप्रतिपाद्यमनर्थम् २ निषिद्धक्रि-
पापकर्म पापजनकं कर्म ।
 
[याजन्यं
 
पापमध्यमम्-आम्रपनसादिशरीरापादकम् ॥ १७८६ ॥
पापसामान्यं लोकेज्यगोगजाश्वत्थतुलस्यादि शरीरप्रापकम् ।
 
-