This page has been fully proofread once and needs a second look.

७८ [परो]
 
* सवेलक्षणसङ्ग्रहः
 
वच्छिन्न सङ्केतवती संज्ञा ३ शास्त्रकृतासाधारणसङ्केतत्वम् <error>१७३७
</error><fix>॥१७३७॥</fix>
<bold>
परिमाणं-</bold> मानव्यवहारासाधारणकारणम् । दण्डादिवारणाय

मानेति, कालादिवारणाया साधारणेति, शब्दत्ववारणाय का-

<bold>
परिशिष्टं-</bold> अवशिष्टार्थबोधकग्रन्थः ।
 
[रणमिति
 

<bold>
परिशेष:-</bold> प्रसक्त प्रतिषेधे सत्यन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः

<bold>
परिशेषानुमानं-</bold> विशेषाभावसहकृतसामान्यहेतुकानुमानम् ।

<bold>
परिसङ्ख्याविधिः-</bold> उभयप्राप्तावितरव्यावृत्तिबोधको विधिः,

यथा यागाङ्गत्वेन पशुरशनाग्रहणे कर्तव्ये यागाङ्गत्वविशेषांद-

श्वगर्द्दभयोर्द्वयोरशनाग्रहणशङ्कायामश्वाभिधानीमादत्ते इत्ति

गर्दभरशनाग्रहणव्यावृत्तिविधिः । यथा वा पञ्च पञ्चन खा(=खड्ग-

कूर्मशशशल्लकीगोधाः) भक्ष्या इति, नकलजं भक्षयेदित्यादिनि-

षेधवाक्येऽतिव्याप्तिवारणायोभयप्राप्ताविति ।
 
[पार:
 

<bold>
परिहारः-</bold> दोषा(पनयः १) द्युद्धरणम्२ अज्ञानाभावसंपादकव्या-

<bold>
परीक्षकः -</bold> तर्केण प्रमाणैरर्थ परीक्षिता १ प्रमाणेन परीक्ष्य व्य-

वहर्ता ३२ शास्त्रसंस्कृतमतिः ३ प्रांराप्तशास्त्रजन्यधीप्रकर्ष इति ग्रं०

<bold>
परीक्षा-</bold> दुष्टादुष्टतावलोकनम् १ तर्कप्रमाणादिना वस्तुतत्त्वावधारणं

<bold>
`परोक्षत्वं-</bold> द्व्यहवृत्तत्वम् १ कुड्यकटांटाद्यन्तरितत्वम् * २ परोक्ष-

ज्ञानविशिष्टत्वम् ३ साक्षात्काराविषयत्वमिति ग्रं० ॥१७५५॥

<bold>
परोक्षज्ञानं-</bold> विषयचित्तादात्म्यानापन्नं प्रमाणचैतन्यम्<error> १७५६
</error><fix>॥१७५६॥</fix>
<bold>
परोपकारः-</bold> परस्य हितसम्पादनम् ॥ १७५७ ॥