This page has been fully proofread once and needs a second look.

* सवलक्षणसङ्ग्रहः *
 
[पार] ७७
 
[ज्ञानं
 
<bold>पराजयत्वं-</bold> कृत्य साध्यत्वधी प्रयुक्त प्रवृत्त्यभावत्वम् ॥१७१४॥

<bold>
परामर्शः-</bold> व्याप्तिवि (शिष्टपक्षधर्मताज्ञानम् १) षयत्र. पक्षधर्मता-

<bold>
परार्थानुमानं-</bold> न्याय प्रयोज्यानुमानम् ।
[ज्ञानं
<bold>
परार्थानुमितिः-</bold>स्वयं व्याप्याद्व्यापकं प्रतीत्य परप्रतिपत्त्यर्थं

प्रयुक्ता(त्पञ्चा) त्र्यवयववाक्यात्परस्य व्यापकप्रत्ययः ॥ १.<error>१७१८

</error><fix>॥१७१८॥</fix>
<bold>
परार्द्ध -</bold> सङ्ख्या (ऽशेषः १) पर्यवसानम् २ स्थानात्स्थानं दशगुण-

मेकैकं गुण्यते द्विजाः, ततो ह्यष्टादशे भागे परार्द्धमभिधीयते ।

<bold>
परावाक्-</bold> मूलाधार चक्रस्थवायत्रय्वभिव्यङ्ग्योतिसूक्ष्मात्माऽस्मदा-

देरप्रत्यक्षः शब्दः ।
[णम्१) धिकार्थार्जनं
 

<bold>
परिग्रहः-</bold> शरीरनिर्वाहा (र्थकमस्पृहत्त्रेवेपि परोपनीतं बाह्योपकर -

<bold>
परिचयः-</bold> तत्तेदन्तोल्लेखिनी बुद्धिः १ ज्ञातस्य पौनःपुन्येन ज्ञानं

<bold>
परिचायकत्वं-</bold> तदघटकत्वे सत्यर्थविशेषज्ञापकत्वम् ॥ १७२६॥

<bold>
परिच्छिन्नत्वं-</bold> भेदप्रतियोगित्वम् १ प्रतियोगिसमानसत्ताका-

त्यन्ताभावप्रतियोगित्वमिति ग्रं० २ अत्यन्ताभावाद्यन्यतमप्र

<bold>
परिणामः-</bold> पूर्वावस्थापायेऽवस्थान्तरापत्तिः १ पूर्वरूपपरित्यागे

सति नानाकारप्रतिभास इति मं० २ उपादानस (लक्षणत्वे) मस-

ताकत्वे सत्यन्यथाभावः । विवर्तवारणाय सत्यन्तम्, घटस्य

तन्तुपरिणामत्ववारणाय विशेष्यम् ३ प्रकृतेरन्यथाभावः <error>१७३३
</error><fix>॥१७३३॥</fix>
<bold>
परिभाषा-</bold> कृत्रिमसंज्ञा १ आधुनिकसङ्केतो वा २ उभयवृत्तिधर्मा-
3